________________
समराइचकहा। ।
संक्षेपे १९०-९१०
कायवो मम गेहे पारणएणं पसात्रो। विधात्री च मए बुलवरणे मयापात्रो तुम परबाविसेमो, प्रो पणगयं पत्थेमि त्ति । अग्गिमकोण भणियं । महाराय, पागकउ ताव मो 'दियहो, को जाण अन्तरे किंपि भविस्मद । अवि य
एवं करेमि एण्हिं एवं काजण पुण इमं कलं । । काहामि को ए मबर सविणयतलंमि जियलोए ॥ अन्नं च। महाराय,
धौ जियलोयमहावो जहियं नेहाणुरायकलिया वि ।
जे पुष्वण्हे दिट्ठा ते अवरण्हे न दौसन्ति ॥ ता महाराय पागच्छउ ताव मो दियहो ति । रावण १. भणियं । भयवं, विग्धं मोत्तण संगछह । अग्गिसमतावसेण भणियं । जद एवं ते निम्बन्धो, ता एवं परिवना ते पत्थण । तत्रो राया पणमिजण हरिमवमपुलइयतो कंचि वेलं गमेजण पविट्ठो नयरं । कया कुलवणे सपरिवारम भत्तिविभवाणुरूवा पूया ॥
अरसन्स य पञ्चस दिणेसु पारणगदिवसे पढमं व पविट्ठो पग्गिममतावसो पारणगनिमित्तं रायगेहं ति। तमि य दियहे "कहंचि राहणे गुणसेणस्म अतीव सोमवेयणा समुपमा । तो पाउलौड़यं सम्बं चेव रायउलं । पविट्ठा
............. ...... - ----- - ( BD दिवसो। AC दिवसो B दिवसी। . BC om.
LABC लिपि
•B adds 1