SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ संक्षेपे १०३-११०] । पठमो भवो। चोएर य जो धमे जौवं विविहेण केण नएण । संसारचारयगय मो नणु कालाणमित्तो ति ॥ तत्रो रावण कुमारयुत्तन्त' समरिजण भणियं लब्जावएयवयणेण । भयवं, कई पुण तम तेण तेलोपन्धुभए धको चोदो। अग्गिसमतावसेण भणियं। भो महासत्त, मानाविहाम्रो चोयणात्रो। ता कहंचिर निमित्तमेत्तेणं व चोदो हि। तो राणा चिन्तियं । अहो से महाणभावया। परिभवो वि याणेणोवयारचोयण ति गहियो । परपरिवायं च परिहरन्तो सद्धमहावत्तणो नपि मरेड । 1. अहो दारुणं प्रकनं मए पावकम्मेणाणचिट्टियं । ता कहेमि से अकजायरणकलादूमियं अप्पाणं । एवं चिन्निऊण जंपियमणेण । भयवं, अहं मो महापावकम्मयारौ तह हिययमंतावयारी अगुणमेणो .ति.। अग्गिम मनावमेण भणियं । भो महाराय. मागयं ते । कहं तुम अगुणमेणो, जेण नए परपिण्डजीविय।। मेत्तविहवो अहं ईदमि नविभई पावित्रो ति। रारणा भणियं । अहो ते महाणुभावया । किं वा तवम्मिजणो पिय वज्जिय अनं भणिउं जाण । न च मियाविम्बात्रो अङ्गारबुढौलो पनि। ता पलं एडण । भयवं, कथा ते पारणगं भविम्मर । अग्गिमम्मेण भणियं । महाराय, पञ्चहिं दिति। २. रावण भणियं। भयवं, जर ते नाईव उवरोहो, ना 1 D adds in . BD संपावित्र। १ (करिपि। # CD fri
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy