________________
समराइचकहा।
समराइचकहा।
संक्षेपे ६०-१.२
..२
पढमपविट्ठो पढमगेहाथो चेव लाभे वा अलाभे वा नियत्त, न गेहन्तरमुवगच्छर । ता तं महातवमिं मोत्तण पडिवना ते पत्थणा। राणा भणियं । भगवं, अणुगिहौत्रो न्हि । अह कहिं पुण मो महातावसो। पेच्छामि णं नाव, 'करेमि तस्म दरिमणेण अप्पाणं विगयपावं। कुलवदूणा भणियं । । वच्छ, एयाए महयारवौहियाए हेट्ठा प्राणवरगो चिट्ठद् । तत्री मो राया मसंभन्तो गत्रो सहयारवौहियं । दिट्ठो य तेण पउमामणोवविट्ठो थिरधरियनयणजुयलो पसन्तविचित्तचित्तवावारी 'किंपि तहाविहं झाणं झायन्तो अग्गिसम्मतावमो त्ति । तत्रो रावणा हरिसवम पयट्टन पुलएण पणमित्रो। तेण १० विय श्रामौसाए सबङमाणमेवाणिन्दित्रो, 'मागयं ते' भणिजण 'उवविमाहि' ति संलत्तो। उवविमिजण सुहामणत्थेण भणियं राणा । भयवं, कि ते दमाम महादुक्करस्म तवचरणववसायस्म कारणं। अग्गिसम्मतावसेण भणियं। भो महासत्त, दारिहदुकलं परपरिहवो विरूवया तो महारायपुत्तो य गुणमेणो १५ नाम कमाणमित्तो ति। तत्रो संजायनियनामामझेण भणियं राणा । भयवं, चिट्ठउ ताव दारिहदक्साइयं ववमायकारणं ; अह कई पुण महारायपुत्तो गुणमेणो नाम कमाणमित्तो ति। अग्गिममतावसेण भणिय। महासत्त, एवं कल्याणमित्तो । सुण
जे होति उत्तमनरा धयं मयमेव ते पर्ववन्ति। .. मझिमपयई मंचोदया उन कयार वि कहना ॥
• . ...
Badds star १.c पथ।
।B पाया।