________________
संक्षेपे 8-8]
पठमो भयो।
वाहिया च तेषं बावे वल्हीयतलवन्नराचा पाया। 'तपणियखेयावण्यणनिमित्तं च उवविट्ठो वाहियालोतरनिविडे महाम्बवणुजाणे । एत्वन्तरंभि गहियनारङ्ग कढिपया' भागया दुबे तावमकुमारया। दिडो व ऐषि राया, अभिनन्दित्रो य " ससमयपमिद्धाए बामौसाए। 'भुट्टाणासणपयाणरण उवयारेण बहुमरिया व रावण । भणियं - हिं। महाराय, मगिहौयनामधेएण पन्छे कुलवणा भवत्रो पराममगारमा सकयधमाधवक्त्यम्म मरौरपउतिपरियाणणनिमितं पेमिया। एवं मोजण संपयं तमं पमाणं ति। 'राण भणियं । कति • मो भयवं कुलवर ति। तेहिं भणियं । रो नारदूरे परिसोमनामे तवोवणे ति । तत्रो य मो राया भक्तिकोउगेक्षित गो तं तवोवणं ति। दिवा य तेणं तत्य बहवे तावमा कुलवई य। तो संजायमेवेगेणं जहारिमभिवन्दिया । उव
विट्ठो कुलवरममौवे, ठिो य तेण मा धमकावावारेण ।" कंचि कालं। तत्रो भणियो च ण मविणयं पणमिजण भयवं कुलवई। नहा करेहि मे पमायं मयलपरिवार परिगतो मम गेहे पाहारगहणेणं । कुखवरण भणियं । वक, एवं । किंतु एगो अग्गिसम्मो नाम महातावमो, मोच न परदिया भुषा किंतु मामात्रो मामा तत्य विच पारणगदिवसे
Dadds manti
y ABC of 1 after ची।
P B 1 , BC put a story after for x D) Botha aur AB add o परिपरिप D परिवरिया। . Bom सोय।