SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १५-१६३] पठमो भवो। पढमपरोमहवदएण तेण पाणकोहवसएणं । घोरं नियाणमेयं पडिवलं मूढहियएणं ॥ जर होज रमस्म फलं मए 'सचिलम वयविमेमस्म । ता एयस्म वहाए पदजक होज मे जन्मो । न कुणर पणईण पियं जो पुरिमो विप्पियं च मन्नणं । किं तम्म जणणिजोब्वणविउडण मेत्तेण जमेणं ॥ . मत्त य एम राया मम मिसभावाउ चेव पावो ति। 'प्रवराहमन्तरेण वि करेमि तो विप्पियमिमम्म ॥ स्य काऊण नियाणं अपडिकन्तेण तम्स ठाण्यस्म । अह भावियं सबहुमो कोहाणलजलियचित्तेण ॥ एत्थन्तरंमि पत्तो "एमो तवोवणं, प्रणेवियप्पणियकुचिन्तामधुक्कियपवट्टमाणकोहागालो य कुलवई मेमतावमे य परिहरिकाण अलक्लिो चैव गो मझ्यारवौरियं, उवविट्ठो य विमलमिलाविणिम्मिए चाउरन्तपौढे "त्ति । अणमयवसेण । पुणे वि चिन्तिमारद्धो। हो मे रारणो ममोवरि परिणीयभावो। कहं मम्वतावममी श्रहं मे श्रोहमणिनो त्ति, जेण मे परमाविमेमं माऊण नियडिबडलो तरा 'नहोवणिमन्तिय असंपाउणेण पारणीयस्म किम्ल में बलौकरेर ति। तं मूढो ख मो राया कि मे एयावत्यगयम्म 1 AD yि.। १ मोन। १ AC पधारन। . AC om. | BD om. Cष। • BD पया। - Dौपारे।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy