________________
समराइचकहा। ।
[संक्षेपे ६९-७०
माणुकरयलेणं उत्तिमशेण पुणे पुणो पायखिदतलेणं 'अहो धनो बहो धनो' ति भणमाणेणं पणमित्रो तेणं । तेण वि च तं तहा पेच्छिजण अतिहिबङमाणकरणलालसेण माणगोगं पमोत्तणं मागयवयणपुरस्मरं 'अहो श्रामणं धामणं' ति भणमाणेणं बहुमवित्रो । तो उडयङ्गणनिसेवितावसकुमारोवणैए इमिणा य उवविससुर एत्थ' ति भणियो मविणयं उवविट्ठी विट्ठरे ति। पुच्छित्रो इमिणा 'कुत्रो भवं भागो' ति। तो तेण सवित्थरो निवेदो से प्रत्तो वुत्तन्तो। भणियो य इमिण। वच्छ, पुवकयकापरिणदूवमेणं एवं परिकिलेमभावणो जौवा भवन्ति । १० ता नरिन्दावमाणपौडियाणं दारिद्ददुक्लपरिभूयाणं दोहग्गकलादूमियाणं इट्ठजणवित्रोग दहणतत्ताण य एयं परं दहपरलोयसुझावहं परमनिब्बुटाणं ति । एत्य , .
पेच्छन्ति न मजकयं दुकवं अवमाणां च लोगात्रो ।
दोग्गरपडणं च तहां वहवामी मव्यहा धना ॥ १५ एवमणुमामिएण भणियं अग्गिसम्मेणं । भगवं एवमेयं, न संदेशो ति। ता जइ भयवनो ममोवरि अणुकम्पा उचित्रो वा पहं एयस्म वयविसेसम्म, ता करेहि मे एयवयप्पयाणेणाणुग्गरं ति। दमिण भणियं। वच्छ, रग्गमग्गाणुगो तमं ति करेमि अणुग्गई; को नो एयस्म उचित्रो १.
| BD ou
cा ।
Bari
B adds i CD grofagti
A om. all down to पाई।