SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। । [संक्षेपे ६९-७० माणुकरयलेणं उत्तिमशेण पुणे पुणो पायखिदतलेणं 'अहो धनो बहो धनो' ति भणमाणेणं पणमित्रो तेणं । तेण वि च तं तहा पेच्छिजण अतिहिबङमाणकरणलालसेण माणगोगं पमोत्तणं मागयवयणपुरस्मरं 'अहो श्रामणं धामणं' ति भणमाणेणं बहुमवित्रो । तो उडयङ्गणनिसेवितावसकुमारोवणैए इमिणा य उवविससुर एत्थ' ति भणियो मविणयं उवविट्ठी विट्ठरे ति। पुच्छित्रो इमिणा 'कुत्रो भवं भागो' ति। तो तेण सवित्थरो निवेदो से प्रत्तो वुत्तन्तो। भणियो य इमिण। वच्छ, पुवकयकापरिणदूवमेणं एवं परिकिलेमभावणो जौवा भवन्ति । १० ता नरिन्दावमाणपौडियाणं दारिद्ददुक्लपरिभूयाणं दोहग्गकलादूमियाणं इट्ठजणवित्रोग दहणतत्ताण य एयं परं दहपरलोयसुझावहं परमनिब्बुटाणं ति । एत्य , . पेच्छन्ति न मजकयं दुकवं अवमाणां च लोगात्रो । दोग्गरपडणं च तहां वहवामी मव्यहा धना ॥ १५ एवमणुमामिएण भणियं अग्गिसम्मेणं । भगवं एवमेयं, न संदेशो ति। ता जइ भयवनो ममोवरि अणुकम्पा उचित्रो वा पहं एयस्म वयविसेसम्म, ता करेहि मे एयवयप्पयाणेणाणुग्गरं ति। दमिण भणियं। वच्छ, रग्गमग्गाणुगो तमं ति करेमि अणुग्गई; को नो एयस्म उचित्रो १. | BD ou cा । Bari B adds i CD grofagti A om. all down to पाई।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy