________________
संक्षेपे ६२-६८
पठमो भयो।
जयन्तरे वि जेणं पावेमि न 'एरिमं मराभौमं । सयलजणोहमणिज्नं विडम्वणं दजणणाम्रो ॥
एवं र चिन्तिय पवनवेरग्गमग्गो निग्गत्रो नयरात्रो, पत्तो 4 मासमेत्तेण कालेण 'तविमयमधिसंठियं बउल५ चपगासोगपुन्नागनागाउलं पमन्न मयमयाहिवपमुशविरुद्धमावयगणं सुरहितविगन्धगभिणहामधूमपडलं विमलमल्लिनगिरिनईपमाहियवियडपेरन्तं तावमाणजणियहिययपरित्रोम "सुपरित्रोम नाम तवोवणं ति ।
संपाविजण य तत्रो दौहद्धाणपरिखेरयमरौरो । वौममिऊण मुद्धत्तं तवोवणं वा पविट्ठो 'मो ॥ दिवो य तेण वबलवियडजडाजिणतिदण्डधारी य । भुदरयकयतिपुण्डो धामन्त्रकमण्डलू मोमो ॥ भिमिनाए सहनिमलो कथलोहर यन्तरमि माणगयो। परिवन्तो दाक्षिणकरेण सहकसमालं ति ॥ मनाकसार ज़वणेण य ईमि वियलकण्ठउटाउडो । नामाए निमियदिडौ विणिवारियनेमवावारो ॥ अयमिमयजोगपत्यपमाणमंगयकयामणविसेमो।
तावमकुलपक्षणे पज्जवकोग्लिनामो ति ॥ पेचिजण य परिसवसुलमिनरोमक्षेणं धरणिनिमिय
------ ----- .... AC रिसं। १ बाय नमः । • Bom. #, A adds after it. B ofrue Coftoi ( Bom.,CO .B जाये। ED addsil