________________
समराइचकहा। ।
[संक्षेपे ॥६॥
पिविडनासो बिलमेत्तकालमत्रो विजियदन्तच्छयमहलदमो वंकसुदौहरमिरोहरो विसमपरिहाबाङगुयलो' पदमउहवच्छत्यलो वंकविममलम्बोयरो एकपासुन्नय मालवियडकडिबडो विसमपरटिजरुजुयलो परियल कडिण हमजाको विषम"वित्यिवचलणो हुयवहामिहाजालपिङ्गकेसो अग्गिमको नाम । पुत्तो ति। तं च कोउहलेण कुमारगुणसेणो पहयप/पउहमुरझावंसकमालयपहाणेण महया वरेण नयरजणमझे महत्यतालं इमन्तो नचावेद, रामहमि पारोवियं पहट्टबडिम्भविन्दपरिवारियं छित्तर मयधरियपोण्डरौयं मणहरुतालवजन्तडिण्डिम पारोवियमहारायसहं बहुमो रायमग्गे । सुतरियतरियं हिण्डावेद । एवं च पददिणं कयन्तेणेव तण कथयिनन्तस्म तम वेरग्गभावण जाया। चिन्तियं च पण।
बहुजणधिकारहया श्रोहमणिला य सव्वलोयम्म । पुब्बिं अकयसुपुला महन्ति परपरिभवं पुरिमा ॥ जर ता न कत्रो धमो मापुरिमनिसेवित्रो अहन्नेणं। " जमनारंमि पणियं सुहावहो मूढहियएणं ॥ एणि पि फलविवागं उग्गं दट्टणमकथपुलाणं । परलोयबन्धुभयं करेमि मुणिसेवियं धमं ॥
1 AC सवाल। .BO .. LAB विधि, यति। • ABOमर।
P BCD om. मध, Com. विषर HAT, BCD SI . Bom. all down to सो रायम।
Dom.