SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। । [संक्षेपे ॥६॥ पिविडनासो बिलमेत्तकालमत्रो विजियदन्तच्छयमहलदमो वंकसुदौहरमिरोहरो विसमपरिहाबाङगुयलो' पदमउहवच्छत्यलो वंकविममलम्बोयरो एकपासुन्नय मालवियडकडिबडो विसमपरटिजरुजुयलो परियल कडिण हमजाको विषम"वित्यिवचलणो हुयवहामिहाजालपिङ्गकेसो अग्गिमको नाम । पुत्तो ति। तं च कोउहलेण कुमारगुणसेणो पहयप/पउहमुरझावंसकमालयपहाणेण महया वरेण नयरजणमझे महत्यतालं इमन्तो नचावेद, रामहमि पारोवियं पहट्टबडिम्भविन्दपरिवारियं छित्तर मयधरियपोण्डरौयं मणहरुतालवजन्तडिण्डिम पारोवियमहारायसहं बहुमो रायमग्गे । सुतरियतरियं हिण्डावेद । एवं च पददिणं कयन्तेणेव तण कथयिनन्तस्म तम वेरग्गभावण जाया। चिन्तियं च पण। बहुजणधिकारहया श्रोहमणिला य सव्वलोयम्म । पुब्बिं अकयसुपुला महन्ति परपरिभवं पुरिमा ॥ जर ता न कत्रो धमो मापुरिमनिसेवित्रो अहन्नेणं। " जमनारंमि पणियं सुहावहो मूढहियएणं ॥ एणि पि फलविवागं उग्गं दट्टणमकथपुलाणं । परलोयबन्धुभयं करेमि मुणिसेवियं धमं ॥ 1 AC सवाल। .BO .. LAB विधि, यति। • ABOमर। P BCD om. मध, Com. विषर HAT, BCD SI . Bom. all down to सो रायम। Dom.
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy