SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ संक्षेपे २०-७] पठमो भवो। ति। तो अरबन्स करवयदिणेस मंसिजणच पवित्वरं नियथमाधारं पसत्ये निरिकरणमुन'जोगलग्गे दिषा से तावसदिक्सा । महापरिभवजणियवेरग्गारसयभाविएण 'याण तमि व दिक्लादिवसे मयसतानमलोयपरियरियगुरुसमक्स । कया महापरबा। जहा। जावजौवं मए मामात्री "मामाचो व भोत्तम्व, पारणगदिवसे य पढमपविटेणं पढमगेहात्रो व लाभे वा अलाभे वा नियत्तियवं, न गेहतर मभिगमाव्यं ति। एवं च कयपदबरम तस्म जहाकयं परचमणपालिन्तरम अदक्कन्ना बहवे पुवलकवा । तवोवणासनवमन्तउरनिवामिणो १. य लोयम गुणरावणो जात्रो तं पर अव भत्तिबमाणो । अहो अयं महातबम्सौ दहलोयनिष्णिवामो मरौरे वि दढमप्पडिबद्धो, एयम्म मफलं जीवियं ति । भणियं च जणपखवायबङमाणिण वि जत्तो गुणस कायब्यो । श्रावन्नन्ति गुणा खस्नु अबुई पि जणं श्रमच्छरियं ॥ इनो य पुलचन्दो राया कुमारगुणमेणं कयदारपरिग्गर रज्जे अभिमिश्चिजण मह कुमुरणौष देवीए तवोवणवामी जात्रो। सो य कुमारगुणमेणो अणेयमामतपणिवदयचनणजुयालो निब्जियनियमण्डलारियाणेगमगडनो ददिमि এবিলিৰিমী ৰূলনিবন্ধী • ACD om. RA' जोगणलगे। Bom, I) य पाये। A om. second मामाची. BI ५ Bमममम, D.मनि। (Bअपराको जानो पर य भलिबडमापो जो। .B) •मिषिया, C BD .शिवा। विसि प्रिन, विरिणय for विमय।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy