________________
संक्षेपे २०-७]
पठमो भवो।
ति। तो अरबन्स करवयदिणेस मंसिजणच पवित्वरं नियथमाधारं पसत्ये निरिकरणमुन'जोगलग्गे दिषा से तावसदिक्सा । महापरिभवजणियवेरग्गारसयभाविएण 'याण तमि व दिक्लादिवसे मयसतानमलोयपरियरियगुरुसमक्स । कया महापरबा। जहा। जावजौवं मए मामात्री "मामाचो
व भोत्तम्व, पारणगदिवसे य पढमपविटेणं पढमगेहात्रो व लाभे वा अलाभे वा नियत्तियवं, न गेहतर मभिगमाव्यं ति। एवं च कयपदबरम तस्म जहाकयं परचमणपालिन्तरम
अदक्कन्ना बहवे पुवलकवा । तवोवणासनवमन्तउरनिवामिणो १. य लोयम गुणरावणो जात्रो तं पर अव भत्तिबमाणो ।
अहो अयं महातबम्सौ दहलोयनिष्णिवामो मरौरे वि दढमप्पडिबद्धो, एयम्म मफलं जीवियं ति । भणियं च
जणपखवायबङमाणिण वि जत्तो गुणस कायब्यो । श्रावन्नन्ति गुणा खस्नु अबुई पि जणं श्रमच्छरियं ॥
इनो य पुलचन्दो राया कुमारगुणमेणं कयदारपरिग्गर रज्जे अभिमिश्चिजण मह कुमुरणौष देवीए तवोवणवामी जात्रो। सो य कुमारगुणमेणो अणेयमामतपणिवदयचनणजुयालो निब्जियनियमण्डलारियाणेगमगडनो ददिमि এবিলিৰিমী ৰূলনিবন্ধী • ACD om. RA' जोगणलगे। Bom, I) य पाये। A om. second मामाची. BI
५ Bमममम, D.मनि। (Bअपराको जानो पर य भलिबडमापो जो। .B) •मिषिया, C BD .शिवा। विसि प्रिन, विरिणय for विमय।