________________
व० ल० मं० ०
.१६४ ८१०, ४६७
४६६
४७१
प्राकृत-धातुरूप-संग्रह १०६-णिवस = नि+वस् (वसना) णिवसइ ११०-णिविस-नि+विश (बैठना)
णिविसिऊण
णिविसिऊणं १११-णिस = नि+अस् (स्थापन करना) णिसिऊण ११२-णिसाम = नि+ शमय (सुनना) णिसामेह ११३-णिस्सर -निर + सु (बाहर पिस्सरइ निकलना)
हिस्सरमाणं
'णिस्सरिउणं ११४-णिस्सस = निर् + श्वस (निःश्वास लेना)
हिस्ससह ११५-निहण = नि+ हन् (मारना) णिहणंति
स० कृ० आ० ल० व० ल० व० कृ० स० ०
१६२
१४८
१७८
MUSIWAN
व० ल०
१६६
( णीह
११६–णीनी (ले जाना)
रणेऊण णेो
व० ल० स० कृ० कृ० प्र०
१५२,१५७ २८५, २८६
(णेत्तूण
०.
०
२६ इत्यादि
णा+ज्ञा (जानना)
(देखो नं०६६) ११७–णंद = नन्द् (खुश होना) ११८-रहा = स्ना (नहाना)
गया रणेयाणि (णेयं णंद राहाऊण
२४ इत्यादि
५००
आ० ल० सं० कृ०
व० ल०
११९-तर = शक् (समर्थ होना) १२०-तीर
तरह तीरए
२००, ३५६
८५
१२१-थुण = स्तु (स्तुति करना) १२२-थुव्व = स्तु (,)
थुिणिऊण
थुणिन्जमाणो थुव्वंतो
स० कृ० व० कृ० क०व०कृ०
५०३ ३७८, ५०१
५०४
१२३-दक्ख = दृश् (देखना) १२४-दक्ख = दर्शय (दिखलाना) १२५–दा = दा (दना) १२६-दाव = दर्शय (दिखलाना)
दळूण दरिसइ दाऊण । दायव्वो दाविऊण (दिज्ज दिज्जा दिज्जा २ दिज्जंति दिरणं (दत्तं)
सव० कृ० ८१,६५ इत्यादि व० ल०
३०५ स० कृ० १८८, १६१ इत्यादि कृ० प्र०
२३४ इत्यादि संतं० कृ०
४४४ कर्म० वि० ल.
४४४ , व० ल.
२३१ , वि० ल.
४१८ , व० ल.
२३७ भू० कृ०
२४० इत्यादि वर्त० कृ. व० ल० २५०, २५२, इत्यादि
१२७–दा = दा (देना)
दिता (दिति