________________
प्राकृत-धातुरूप-संग्रह
.१४६
(करेमि करंतस्स करंति करतेण
वर्त० ल. वर्त० कृ० वर्त० ल० वर्त० कृ० सं० कृ०
कर-कृ (करना)
कार
३४४ २७२ ३४५
३६२ ७७, ८६ इत्यादि २२ इत्यादि
२७३
कृत्यप्रत्ययान्त
११४
४०८
४५ -कह-कथय एकहना) ४५-काराव-काराय (कराना)
कर-कृ. (करना) ४६-किलिस-क्लिशू (क्लेश पाना) ४७-कीड-क्रीडू (खेलना)
कर-कृ. (करना)
काऊरण कायव्वा कायब्वो (कायव्वं कहमि काराविए किच्चा किलिस्समाणो कीड
कीरइ । कुजा (कुण्ड कुणदि कुरणसि कुणह कुणिन्न कुणेइ कुणंति कुतस्स (कुणतो कुव्वंतस्स
वर्त० ल. वि० ल० स० कृ०
११६ इत्यादि वर्त० कृ० वर्त० ल०
५०४ कर्मवाच्य वर्त० ल० १०६,१५३ इत्यादि वि० ल.
२३८ वर्त० ल० ६३, ६१ इत्यादि
५२६
१६० आज्ञा ल. वि. ल.
३११ इत्यादि वर्त० ल०
६८, ७०,
६५, ७२, २५५ वर्त० कृ०
३१४
४८-कुण-कृ (करना)
३०६
४१८
४६-कुब्व-कृ, कुर्व (करना) ५०-कंद-क्रन्द् (रोना)
१८८ १४२
[कंदसि
कंदतो
वर्त० ल० वर्त कृ०
१५७
५१-खइ-क्षपित (नाश करना)
१२८
१२
१८३
५४६
५२-खा, खा-खाद् (खाना) ५३ --खम-ज्ञम् (क्षमा करना) ५४-खल-स्खल (गिरना) ५५-खव-शय (नाश करना)
७३
५२३
खाऊण
संबंधक कृदन्त (खज्जमाणो कर्मणि वर्त० कृदन्त
खजंतो खमिऊण
सबधक कृदन्त खलंतो
वर्त० कृदन्त (खविऊण
संब० कृदन्त खवियानो (क्षपिताः) भू० कृ० - खिविज
विधि लकार खिविजंति
वर्त० ल० (खिवेइ खेलंतस्स
वर्त० कृदन्त खंडंति
बर्त० ल
५६-खिव-क्षिप् (क्षेपण करना)
५१४ ४२६
३८२ १३८, १३६
५७-खेल-खेल (खेलना) ५८-खंड-खंडय (तोड़ना)