________________
१५०
वसुनन्दि-श्रावकाचार
: भावार्थ-न्यग्रोध आदि बारह वृक्षोके पत्रों के द्वारा ढके दूर्वा कुर आदि मागलिक द्रव्योंसे मुक्त अमृतादि सप्त औपधियोंके, जातीफलादि पंच फलोके, पलाशादिको छालके, सहदेवी आदि आठ दिव्यौषधियोकी जड़ों के और लवंगादि सौंषधियोके रसोसे भरे घटोसे खानिके भीतर ही प्रतिमाको शुद्धि करनेको आकरशुद्धि कहते हैं। गाथा नं० ४१८ गुणारोपण विधि
सहजान्धातिनाशोत्थान् दिव्याचाँतिशयान् शुभान् । स्वर्गावतारसज्जन्मनिःक्रमज्ञाननिवृतीः ॥१५॥ कल्याणपंचकं चैतत्प्रातिहार्याष्टकं तथा । संध्यायां रोपयेत्तस्यां प्रतिमायां बहिर्भवम् ॥९६॥ अनन्तदर्शनं ज्ञानं सुखं वीर्य तथान्तरम् । सम्यग्ध्यात्वाऽहतां विम्ब मनसाऽऽरोपयेत्तत्तः ॥१७॥ सम्यक्त्वं दर्शन ज्ञानं वीर्यागुरुलघू सुखम् । अव्याबाधावगाहौ च सिद्धविम्बेषु संस्मरेत् ॥१८॥ रत्नत्रयं च विम्बेषु शेषाणां परमेष्ठिनाम् । अंग-पूर्वमयं देहं श्रुतदेव्याश्च चिन्तयेत् ॥१९॥ पुस्तकार्थमपि ध्यायेदनन्तार्थाक्षरात्मकम् । अनेन विधिना तिष्ठेद्यावदिष्टांशकोदयः ॥१०॥
प्रतिमायां गुणारोपणम् अर्थात्-उक्त प्रकारसे अर्हन्तकी प्रतिमामे अरिहंतोंके, सिद्ध के बिम्बमें सिद्धोके और शेष परमेष्ठियोंकी मूर्तियों में उनके गुणोंको अारोपण करे। शास्त्रोमे द्वादशांग श्रुतका अध्यारोपण करे | गाथा नं. ४१८ चन्दन तिलक
दधिसिद्धार्थसदूर्वाफलपुष्पाक्षतान्यपि । सवृद्धिरुद्धिकर्पूरप्रियंगुयुतचन्दनम् ॥१०॥ एवमादिशुभैव्यैः समावाहनपूर्वकम् । लग्नेष्टांशोदये सम्यक् स्मृत्वा मंत्रं प्रतिष्ठयेत् ॥१०२॥
प्रतिष्ठातिलकद्रव्याणि तिलकमंत्रोऽयं-ॐ णमो अरहताणं अहं स्वाहा' तिलकं दद्यात् । अर्थात्-- उक्त द्रव्योंसे प्रतिमाके तिलक करे । गाथा नं. ४१६ मंत्रन्यास
अत्र स्थापनानिक्षेपमाश्रित्यावाहनादिमंत्राः कथ्यन्ते । यथा-ॐ ह्रां ह्रीं हह्रौं हः असि आ उसा एहि एहि सवौषट् । आवाहनमन्त्रः। ॐ ह्रां ह्रीं हू ह्रौं हः असि पा उ सा तिष्ठ तिष्ठ ठ । स्थापनमंत्रः। ॐ हां ह्रीं ह्रौं हः असि आ उ सा अत्र मम सन्निहितो भव भव वषट् । सन्निधीकरणमंत्रः ।
आवाहनादिकं कृत्वा सम्यगेवं समाहितः।।
स्थिरात्माष्टप्रदेशानां स्थाने बीजाक्षरं न्यसेत् ॥१०३॥ ॐ हा ललाटे, ॐ ह्रीं वामकर्णे, ॐ हदक्षिणकणे, ॐ ह्रौं शिरः पश्चिमे, ॐ हः मस्तकोपरि, ॐ चमां नेत्रयोः, ॐचमी मुखे, ॐ चमू कण्ठे, ॐ चमाँ हृदये ॐ चमः बाह्वोः, ॐ क्रौं उदरे, ॐ ह्रीं कठ्यां, ॐ तू जंधयोः, ॐ तू' पादयोः, ॐ क्षः हस्तयोः। श्रीखण्डकपूरेण प्रतिमांगे गंधं विलिप्य प्रतिष्ठापयेत् । बीजाक्षराणि विन्यस्येत् ।
अर्थात्-उक्त प्रकार प्रतिमाके विभिन्न अंगोंपर बीजाक्षरोंको लिखे, यह मंत्रन्यासक्रिया कहलाती है।