________________
वसुनन्दि-श्रावकाचार अर्थनाशं विरोधं च तिर्यग्दृष्टिभयं तथा । अधस्तात्सुतनाश च भार्यामरणमूर्ध्वगा ॥७५॥ शोकमुद्वेगसंतापं स्तब्धा कुर्याद्धनक्षयम् । शान्ता सौभाग्यपुत्रार्थाशाभिवृद्धिप्रदा भवेत् ॥७६॥ सदोषार्चा न कर्त्तव्या यतः स्यादशुभावहा । कुर्याद्रौदा प्रभोनाशं कृशांगीव्यसंक्षयम् ॥७७॥ सक्षिप्तांगीः क्षयं कुर्याञ्चिपिटा दुःखदायिनी । विनेत्रा नेत्रविध्वंसं हीनवक्त्रा त्वशोभनी॥७॥ व्याधि महोदरी कुर्याद् हृद्रोग हृदये कृशा । अशहीनानु हन्याच्छुष्कजंघा नरेन्द्रही ॥७९॥ पादहीना जन हन्यात्कटिहीना च वाहनम् । ज्ञात्वैवं कारयेज्जैनी-प्रतिमां दोपवर्जिताम् ॥२०॥ सामान्येनेदमाख्यातं प्रतिमालक्षणं मया । विशेषतः पुनर्जेय श्रावकाध्ययने स्फुटम् ॥१॥
(वसुनन्दिप्रतिष्ठापाठ, परि० ४) अर्थात्-प्रतिमा सर्वांग सुन्दर और शुद्ध होना चाहिए, अन्यथा वह प्रतिष्ठाकारकके धन-जन-हानि आदिकी सूचक होती है। ।
गाथा नं० ४०८-धूलीकलशाभिषेक
गोशृङ्गागजदंताच्च तोरणात्कमलाकरात् । नगात्प्रसिद्धतीर्थाच्च महासिन्धुतटाच्छुभात् ॥७॥ श्रानीय मृत्तिकां क्षिप्त्वा कुम्भे तीर्थाम्बुसंभृते । तेन कुर्याजिनार्चाया धूलीकुम्भाभिषेचनम् ॥७॥
धूलिकाकलशस्नपनमंत्रः ( वसुनन्दिप्रतिष्ठापाठ) भावार्थ-गोशृग, गजदन्त आदिसे अर्थात् आजकी भाषामें कुदाली, कुश आदिके द्वारा किसी तीर्थ, तालाब, नदी या प्रसिद्ध स्थानकी मृत्तिका खोदकर लावे और उसे तीर्थ-जलसे भरे घड़े में भरकर गलावे । पुनः उस गली हुई मिट्टीसे प्रतिमाका लेप करे, इसे धूलोकलशाभिषेक कहते हैं । यह प्रतिमाकी शुद्धिके लिए किया जाता है। गाथा नं. ४०६-प्रोक्षणविधि
लोकप्रसिद्धसद्व्यैः सदजन्यादिभिः स्वयम् । सप्रोच्या विधवाभिश्च निःशल्याभिः सुजातिभिः ॥७२॥
प्रोक्षणमत्रः अर्थात-कुलीन सधवा या विधवा व्रती स्त्रियोके द्वारा लोक-प्रसिद्ध सद्रव्योंसे प्रतिमाका प्रोक्षण या संमार्जन करावे ।
गाथा नं. ४१०-आकरशुद्धि
न्यग्रोधोदुम्बराश्वत्थचम्पकाशोककिंशुककदम्बप्लक्ष-विल्वाम्रवकुलाजुनपल्लवैः ॥७३॥