________________
दशवैकालिकचूर्णी
२५७
२५७ "अरे, तुम मज्जं पियसि ?" भणइ-महिलाए अत्थिओ न लहामि ठाउं । "महिलावि ते?" भणइ-जायपुत्तभंडं कहं छड्डेमि ? "युत्तावि ते?" भणइ-किं खु खत्ताइं खणामि ?" "खत्तखाणओवि ते?" "अण्णं किं खोडिपुत्ताणं कम्मं ?" "खोडिपुत्ताऽवि ते ?" “किहइं कुलपुत्तओ बुद्धसासणे पव्वयइ' ?"
-किसी राजा ने एक तच्चन्निक (तत्क्षणिकवादी बौद्ध साधु) को मछली मारते हुए देखा । उसने प्रश्न किया
"क्या तुम मछली मारते हो ?' "बिना उसके पी नहीं सकता।" "अरे ! क्या तुम मद्यपान भी करते हो ?" "क्या करूं, अपनी महिला के कहने पर करना पड़ता है।" १. तुलना कीजियेकन्थाऽचार्यधना ते ? ननु शफरवधे जालमश्नासि मत्स्यान् ? ते में मद्योपदंशान् पिबसि ? ननु युतो वेयश्या, यासि वेश्याम ? कृत्वाऽरीणं गलेऽचिं, क्व नु तव रिपवो ? येषु संधिं छिननि । चौरस्त्वं ? द्यूतहेतोः कितव इति कथं ? येन दासीसुतोऽस्मि ॥
दशवैकालिक, हरिभद्रवृत्ति, पृ० १०८ ।
तथा
भिक्षो ! मांसनिषेवणं प्रकुरुषे ? किं तेन मद्यं विना किं ते मद्यमपि प्रियं ? प्रियमहो वारांगनाभिः सह । वेश्या द्रव्यरुचिः कुतस्तव धनम् ? छूतेन चौर्येण वा चौर्यचूतपरिग्रहोऽपि भवतो? नष्टस्य काऽन्या गतिः ॥
-धनंजय, दशरूपक, ४, पृ० २७८, चौखम्बा विद्याभवन, वाराणसी।
१७ प्रा० सा०