________________
__ श्लोक
श्रीमदनूपसिंहानामाज्ञया शर्मणे कथा । रचिता शिवरामेण शिवरामो व्यलीलिखत् ॥ १ ॥ अनूपसिंहनृपः श्रवणोत्सुफैः प्रवचनेपि तथैव विचक्षणः । दशकुमारकथा वितथा भवेन्नहि यथा तथा क्रियतां चिरं ॥ २ ॥ यपं मदनो वनौ गत मदो दृष्ट्वाभवत् साम्प्रतम् । यस्पादाब्जमवेक्ष्य कच्छपकुलं नीरेंगमल्लजितम् । बुद्धि यस्य कुशाग्रभागसदृशी खेचागमद्गीप्यतिः सोयं श्रीमदनूपसिह नृपति र्जी व्याचिरं भूतले ॥ ३ ॥ सुयशोनूपसिहानाम् तेजो भूति सुखानि च ।
सन्तु भूपाधिपानां च दान-विज्ञान-सालिनाम् ॥ शुभमस्तु श्रीमतां । लेखनकाल–१८ वीं शताब्दी । प्रति-पत्र १७६ । 'क्ति १० । अक्षर १२ । साईज ११४५।।। विशेष-दशकुमारचारित नामक संस्कृत ग्रंथ का भाषा पद्यानुवाद ।
(अनूप संस्कृत लायब्रेरी)
(९) प्रेमविलास चौपई। जटमल । सं० १६९३ भाद्र सुदि ५ रविवार जलालपुर । आदि
, दोहा प्रथम प्रणमि सरसती, गणपति गुण भंडार । सुगुर चरण अंभोज नमि, करूं 'कथा विसतार n. ॥ पोतनपुर नामा नगर, इन्द्रपुरी अवतार । कोट नदी उत्तंग गृह, वनवारी सुखकार ॥ २ ॥
अंत
प्रेम विलास सु प्रेमलत, सौप सर (2) नवहयो नेह । प्रीत खरी यह जानीये, दीनों 'किनूं न छेह. ॥ ७ ॥
चौपाई
.
प्रेम रता की वरनी प्रीता, जटमल जुगत सकल रस रीता। सुमति सुरसती सद्गुरु दीनी, सब रस लता ६था मुहि कीनी ।। ७६ ॥