________________
कृतः बिन्नो रागो यया । अमितदमिनमासातदा-अमिताये दमितमाः माधवस्ते. षामसातं दुःखं अति-खंडयति या सा तदात्री ॥३॥
मा पद्मावतीनोऽस्मान् पातात पतनात रक्षतामा कायापाराधिता सेविता सती वित्तानि दत। कीटग वित्ता-प्रसिद्धा पाराधितारा-पारस्याऽरिसमूहस्य प्राधितां-राति दत्त या सा । अपमति-प्राणिनि सुमतिदा माया-सलामा विमाया सकतमुक्तधीपाजिनी-सुष्कृता सुकृतधीः पुराणबुद्धि यया सा। ईराजिनीत्याराजिनी-ई:-श्रीस्तया राजिनी या नीतिस्तया राजिनी, अशरणशरणकृत-दानबस्येयं दानवी दाने-वीरा, उत्पमा-उत्कृष्टा पद्मा-श्री यस्यां सा । निभृता-पुता निमृतता-निश्चलना यया सा । अहीनभा-अहीना भा यस्याः । अहीनो धरणस्तस्य भार्या एवंविधा .॥ ४ ॥
श्रीवीर-जिन-स्तुतिः ।
(स्वग्धरा बन्दः) वीरवामिन् ! भवन्तं कुतसुकृततति हेमगौरांगभासं, ये मंदन्ते समानंदितविकमलं नाथ ! सिद्धार्थजातम् । संसारे दुःखपस्मिन् जितरिपनिकरा संश्रयन्ते धनापा. ये मन्दं ते समानं दितभविक्रम-लं नाथ सिद्धार्थजातम् ॥१॥ ते जैनेन्द्रा वितन्द्रा विहितभशता भूतये सन्तु नित्यं, पादा विचारमादा नरकविकलताहारिणो रीतिमन्तः । ये ध्याता अंशयन्ती हितसुखकरणाभक्तिमाजांस्फुरत्सत्पादा वित्ता वादा नर कवि कलता हारिणोजीतिमन्तः॥२॥ पांप-व्यापं हरन्ती प्रकटितसुकृतानेकमावा च सा भूपक्रे गा मोहापाऽचितमतिरुचिताऽनंतमौरानुकापम् ।