________________
हत्वा क्रोधादि चौरानरिनिकरहरा मुक्तिमार्गप्रकाशंचके या मोहहयाचित-पतिरुचितानंतगौरानु कामम् ।।३।। पायान्नो हंमयानामरनिकरनुता सारदा सारदाना, पाली नादरामा शुभहृदयमता राजिताधामदेहा । वीणादंडाक्षमाला कजकलितकरा सुंदराचारसारा, पबालीनाऽदरामाशुभहृदयमतारा जिताक्षाऽमदेहा ॥४॥
व्याख्या--हे वीरस्वामिन् ! ये नरा भवंत मंदंते स्तुवन्ति । कीदृशं तसुकृततति सुवर्णोखलकास्ति । पुनः किंलवणं समानन्दितभविकमलं समानंदिता वर्दिता भविनां कमला श्री येन तं । हे नाथ ! सिद्धार्थजातं-सिद्धार्थनृपतनयं, ते नराः अस्मिन् संसारे दुःखं न संश्रयन्ते । कीदृशास्तं समानं यथास्यात्तथा, जितरिपुनिकराः, कीडशे अमंदं, दितभविकं-छिनकल्याणं असं भृश । अथ पुन: सिद्धार्थजातं-सिद्धो निष्पन्नोऽर्थजातो यस्य तं ॥ १ ॥
ते जैनेन्दाः पादाः भूतये सन्तु । कीदृशाः वित्तारमादा:-वित्ताश्च ते परमादाश्च प्रसिद्धअलक्ष्मीछेदकाः नरकविकलताहारिण:-नरकेषु या विकडता शून्यता तां हरन्तीति, रीतिमन्तः-रीतियक्ताः.ते के ये पादाः अंतश्चित्त ध्याता: सन्तःअरीति अंशयंति, केषां भक्तिभाजां। परीणां ईतिः प्रचुरता तां । कीदृशाः स्फुरत्वत्पादाः-सरिकरणाः, वित्तारमादाः-बित् ज्ञानं तस्य या तारा मानी: तां ददतीत्येवं शीला: । नरकविकषिताहारिणः नरेषु कविषु च कलतया रम्यतया शोभमाना ॥२॥
सानन्सगौ जिनवाग् कामं रातु-ददातु । भूक्के-धरापीठे, कीटर या मोहहृद्या या म ऊहाभ्यां हृद्या आचितमतिः व्याप्तबुद्धिः उचिता-योग्या या मुक्किमार्गप्रकारां चक्र । मोहहृत् याचित-प्रार्थित अतिरुचिता अनन्तगौरा-शेषवद्गौरा काम-भृशं ॥३॥
मारदा न: पायात् । कीदृग् पद्माली-पदो मा पद्मा पयायाः प्राली: