________________
साया मा या विमाया सुस्तमुकुन्धाराजिनी गजिनील्या । पातात् पाताद्वरेण्याऽशरमशरणकद्दानवीदानवीरोवन पड़ा पद्मावती नो निमृननिभृतताऽहीनमाऽहीनभार्या ॥४॥
च्याग्प्या--विद्या विद्याविदो ज्ञानस्य या विद्या नाभ्यां अनवद्यः कमनः कामस्तस्य कमनता-रमणीयता तस्या-भंगदः, अभंगदोः श्री:-अभंगवाहु लक्ष्मीः कालः कृष्णवर्णः अकालोपकारी-अकं दुःखं नस्य या सामन्त्येन लोपकारी। पुनः कीदृशः करण-चारित्रं तस्य करणता-कर्त्तत्वं नया मोदिनः। मोदिता-मया श्रिया उदितः अरंमपावः श्रेया मोक्षं दिश्यात् । उरु श्रेयः गुरुकल्याण विभत्रविभवकृन विभवों मोक्षस्तम्य विभवं करोतीति । निर्ममा निःस्पृहः कीदृशः अनिः नि:कामः मम षष्ठयन्तं । परमं प्रकृष्टं यन् परमनं तम्य प्राभोग विस्तार हन्तीति भोगहारी मार्पशरीरशोमिनः ॥१॥
जिनानां व्यूहः मनाशश्वत मा-मां अपायात् विप्नात पायात । कीदृशः ब्यू. हः विशिष्टकहो यस्य मः। उक्तिमुदितधीभावरः अभावगेगः भावरोगरहितः, अकलितकलितमा:-अकलितं कलेस्तमो येन सः। कामदः अकामदोषः सद्यस्तकालं असद्योगहृत् , कीदृशः असमरो यः । समरस्तेन भानन्दनः नन्दनोत्क: नन्दनं तत्वचिन्तनं नत्र उत्क:-उत्कंठितः, पुण्योपुगन्धः पुण्यस्य का रज्ञा नया पुण्यः पवित्रः, जनिनजनिततेः कल्पन:-छेदकः, अकल्पन:-कल्पना रहितः, अलं भृशं ॥२॥
आप्तवाणी वो युष्मभ्यं काम भूश कामं-बांचितं प्रदेयान् । कीदृशी सत्या सनी प्रधाना प्रारहीना अजननजननता-अजनना-जन्मरहिता ये जनाः अर्थाश्चरमशरीरिणस्तै नेता सर्वदा-सदा सर्वदा सर्वदात्री। सारा-तत्वरूपा मारा-सांश्रियं राति दवे या सा । सुरवा शोभनशब्दा ये सुरवरा-इन्द्रास्तान प्रानन्दयतीति । केव ? नहिनीव कामदन भव्याभन्यातभावा-भनिमिः संसारिमिराता यस्याः सा, अनिपुणनिपुणताकृत्तरा-अनिपुणानां निपुणताकृत्तरा निपुयाताकी कृत्तरागा