________________
४९ (१) ज्योंके त्यों उठाकर रक्खे हुए पद्य
क-पुरुषार्थसिद्धयुपायसे। "आत्मा प्रभावनीयो रत्नत्रयतेजसा सततमेव। . दानतपोजिनपूजाविद्यातिशयैश्च जिनधर्मः ॥६६॥ ग्रंथार्थोभयपूर्ण काले विनयेन सोपधान च। बहुमानेन समन्वितमानह्नवं ज्ञानमाराध्यम् ॥ २४९ ॥ संग्रहमुच्चस्थानं पादोदकमर्चेनं प्रणामं च। वाकायमन शुद्धिरेषणशुद्धिश्चविधिमाहुः ॥ ४३७॥ ऐहिकफलानपेक्षा क्षान्तिनिष्कपटतानसूयत्वं ।
अविषादित्वमुदित्वे निरहंकारत्वमिति हि दातृगुणा:४३८॥" उपर्युक्त चारों पद्य श्रीअमृतचंद्राचार्य विरचित 'पुरुषार्थ सिद्धयुपायसे' लिये हुए मालूम होते हैं। इनकी टकसाल ही अलग है; ये 'आर्या' छंदमें है। समस्त पुरुषार्थसिद्धयुपाय इसी आर्याछंदमें लिखा गया है । पुरुषार्थसिद्धयुपायमें इन पद्योके नम्बर क्रमशः ३०, २६, १६८ और १६९ दर्ज हैं।
ख-यशस्तिलकसे। "यदेवाइगमशुद्धं स्यादद्भिः शोध्यं तदेव हि। अंगुलौ सर्पदंष्ट्रायां न हि नासा निकृत्यते ॥४५॥ संगे कापालिकात्रेयी चांडालशवरादिभिः। आप्लुत्यदंडवत्सम्यग्जपेन्मंत्रमुपोषितः ॥ ४६॥ एकरात्रं त्रिरात्रं वा कृत्वा स्नात्वा चतुर्थके। दिने शुध्यन्त्यसंदेहमृतौ ब्रतगताः स्त्रिया ॥ १७ ॥ जीवयोग्या विशेषेण मयमेषादिकायवर्क मुद्गमाषादिकायोऽपि मांसमित्यपरे जणु.॥२७३ ।। मांसं जीवशरीर जीवशरीरं भवेनवा मांसम् । यद्वनिम्बो वृक्षो वृक्षस्तु भवेन्नवा निम्बः ॥ २७६ ॥ शुद्धं दुग्धं न गोमांसं वस्तुवैचित्र्यमीहशं। विषन्न रत्नमाहेयं विषं च विपदे यतः ॥ २७९ ॥