________________
354
Rsimandalastotra
कन्नाविनतरदौववासिणो तावसा वि पव्वया । जस्माइसयं दटुं तं समियं वदिमो समियं ॥ १६४ ॥ वेसमणस्म उ सामाणिश्रो चुश्रो वग्गुवरविमाणश्रो । जो तुंबवणे धणगिरि अनसुनंदासुत्रो जाश्रो ॥ १६५ ॥(१) [तुंबवणसन्निवेसाउ निग्गय पिउसगासमल्लोणं । छम्मासियं छसु जुयं माऊद् समन्नियं वंदे ॥ १६६ ॥ जो गुद्गेहि बालो निमंतित्रो भोयणेण वासंते । निच्छयविणीयविणश्रो तं वयररिसिं नमसामि ॥ १८ ॥ उन्जेणौए जो जंभगेहि श्राणकिसऊण थुयमहिओ(२) । अक्डौणमहाणसियं सौहगिरिपसंसियं वंदे ॥ १६८ ॥* जस्म अणुनाए वायगुतण) दसपुरम्मि नयरम्मि । देवेहि कया महिमा पयाणसारिं नमसामि ॥ १८८ ॥ जो कन्नाधणेण(४) वि निमंतिश्रो जुव्वणम्मि गिहवरण । नयरम्मि कुसुमनामे तं वयररिसिं नमसामि ॥ २० ॥* जेणुद्धरिया विज्जा अागासगमा महापरिनाओ। वंदामि अजवयरं अपच्छिमो जो सुयहराणं ॥ २०१॥ भणद् य आहिंडिज्जा जंबुद्दीवं इमाइ विजाए। गंदण माणुसनगं विजाए एस मे विसो ॥ २० ॥
(P) After this verse A has the following words which are reckoned as a verse
जर सुकयझवसायी धम्मयायसुसिय इस बयर।
गिराहलडरण कम्मरयपमजण धौर। The verses 196 and 206 belong together. (२) B युदरहियो। (३JAadds sec. m. प. Bगचणी।
(४) B काहाय।