________________
353
Rşimandalastotra जिणकप्पपरोकप्पं जो कासौ जस्म संथवमकासी। सिट्टिधरम्मि सुहत्यौ तं अज्जमहागिरिं वंदे ॥ १८४ ॥ कोसंवौए जेणं दमगो पनाविश्रो तो जात्रो । उज्जेणौए संपद- राया सो नंदउ सुहत्यौ ॥ १८५ ॥ सोऊण गुणिज्जतं सुहत्थिणा नलिणगुम्ममज्झ्यणं । नकालं पव्वश्रो चत्तु भज्जाश्रो बत्तीसं ॥ १८६ ॥ तिहि जामेहि सिवाए अवचसहियाए विहियउवसग्गो । साहियकज्जो तियसेहि पूोऽवंतिसुकुमालो ॥ १८७॥ निज्जूढा जेण तया पनवणा सव्वभावयन्नवण । तेवीसमो पुरिसो पवरो सो जयउ सामज्जो ॥ १८८ ॥ पढमणुओंगे कासी जिणचक्किदसारचरियपुन्वभवे । कालगसूरी बहुयं लोगणुप्रोगे निमित्तं च ॥ १८ ॥ अजसमुद्दगणहरे दुब्बलिए धिप्पए पिहो सव्वं । सत्तत्वचरमपोरिसि समुट्ठिए तिन्नि किकम्मा ॥ १८० ॥ सट्टाण गतिभंडग- पमुहे दिटुंतए गर्मितस्म । मंगस्म न किकम्मं न य वौसं धिप्पई किंचि ॥ १६१ ॥(१) जाइसरे१) सौहगिरी वरसौसा आसि जमिमे चउरो । धणगिरिथेरे समिए बदरे) तह अरिहदिन्ने() य ॥ १८२॥ सुमिणे पौत्रो पयपुन्नपडिगहो(4) जस्म हरिकिसोरेणं । सिरिवरसमागमणे(१) तं वंदे भद्दगुत्तगुरु ॥ १६३ ॥
(1) Comm गतेषां चतुष्पामपि चरित्र प्राय कापि न दृश्यते । (0)A जाया, Bजाई।
(01 A वय.1 (४)Bहर।
(4) USS 771 23