________________
3622
Rsimandalastotra जो मह कडकखविकलेवतिकवसरधारणौहि ++++ । मेरु व्व निप्पकंपो स लभद्दो चिरं जयउ ॥ १७४ ॥ अखलियमरट्टकंदप्पमद्दणे लडुजयपडागरम । तिकालं तिविहेणं नमो नमो थूलभद्दस्म ॥ १७५ ॥* कोसासंसग्गौए अग्गौए जो तया सुवन्नु ब्व । उच्छलियबहुलतेश्रो स थूलभद्दो मुणौ जयउ ॥ १७६ ॥* वंदामि चलणजुयलं मुणिणे सिरिथूलभद्दसामिस्म । जो कसिणभुयंगौए पडिअो वि मुहे न वि डसिनी ॥ १७७ ॥ पणमामि अहं निचं पयपउमं तस्म थूलभद्दस्म । श्रद्धच्छिपिच्छियाई कोसाए न जेण गणियाई ॥ १७८ ॥ धन्नो स थूलभद्दो मयरज्मयकुंभिकुंभनिम्महणो । निम्महियमोहमलो जो गुरुणा वन्निश्रो अहियं ॥ १७८ ॥* न खमो सहस्सवयणे वि वनिउं थूलभद्दझाणग्गिं । तिजयदमणो वि मयणो खयं गश्रो जत्थ मयणं व ॥ १८० ॥* पणमह भत्तिभरेणं तिकालं तिविहकरणजोएणं । सिरिथूलभद्दपाए निहणियकंदप्पभडवाए ॥ १८१ ॥*(t) भयवं पि थूलभद्दो तिकवं चंकम्भिउं न उण छिन्नो । अग्गिसिहाए पत्थो चाउम्मासं न वि य दड्डो ॥ १८२ ॥ चउरो सौसे सिरिभद्दबाहुणो चउहि रयणिजामेहिं । रायगिहे सौएनं कयनियकज्जे नमसामि ॥ १८३ ॥
(१) The verses 169-181 are, according to the commentary, only found in (at that time) modern MSS.