________________
351
Rşimandalastotra मिजंभवं गणहरं जिणपडिमादसणेण पडिबुद्धं । मणगपियरं दसाकालियत्म निजूहगं वंदे ॥ १६४ ॥ चउट्सपुविस्म नमो जसभइम्माविए) जम्म दो सौसा । संभूयविजयनामा थेरो(२) तह भद्दवाह य ॥ १६५ ॥ दसकप्पव्ववहारा निजूढा नेण नवमपुवायो। वंदामि भद्दवाहुं तमपच्छिमसयलसुयनाणिं ॥ १६६ ॥ एक्को गुहाद् हरिणो चौथो दिहौविसम सप्पन्न । नदी वि कूवफल्लए कोसघरे थूलभद्दमुणौ ॥ १६ ॥ मौहो वा सप्पो वा सरौरपौडाकरा मुऐयव्वा ।। नाणं व दंसणं वा चरणं व न पञ्चला भित्तुं ॥ १६८ (२) (न दुक्करं अंबयलुं वितोडणं न दुक्करं सिक्सियनश्चियं मए(४) । त दुक्कर तं च महाणभावं जं सो मुणौ पमयवर्णमि वुत्थो ॥१६॥* निचं पि तस्स नमिमो कमकमलं विमलसौलकलियम्स । अदुक्करदुक्करकारयम्म सिरिथूलभद्दम) ॥ १७० ॥ जो हावभावसिंगारसारवयणेहि णेगवेहिं । वालग्गं पि न चलिश्रो तस्स नमो थूलभद्दन्म ॥ १७१ ॥* कोसाए लवंतौए पुराणपूयारहम्सभणियाई । जो मण्यं पि न खुभिश्रो तम् नमो थूलभद्दम्म ॥ १७२ ॥ जो अक्षुभडलायन्नपुनपुन्नेस मन्झ अंगेसु । दिलेस वि न हु खभित्रो तम नमो थूलभन्म ॥ १७३ ॥*
01 मामि नम्। (
RUSS धेरै। (e) verses 16s and Ise are quoted abore p ll. (e) .. निभियर, B has only the of 169~-pratikal 18. १५) MS. usually writes लि।