________________
॥ ऋषिमण्डलस्तोत्रम् ॥
(Verses 165-218) (जस्म य अभिनिकलमणे चोरा संवेगमागया खिष्पं । तेणं सह पव्वया जंबु वंदामि श्रणगारं ॥ १५५ ॥* सौहत्ता निक्वंतो सौहत्ता चेव विहरिश्रो भयवं । जंबू पवरगणहरो वरनाणचरित्तसंपनो ॥ १५६ ॥* मगहासुं सुग्गामे रट्टउड़ो अब्जवं च रेवद् य । तेसिं चिय भवदत्तो भवदेवो जिट्ठपव्वदओ ॥ १५७ ॥ तेण कणिटो भाया परिणौत्रो नागवासुदं धूयं । कवडेणं पव्वाविय भवदेवो ता सुरो जाओ ॥ १५८ ॥ पउमरहरायगेहे वणमालादेविउयरसरहंसो । नामेण सिवकुमारो कुमरो अंतेउरंमि ठिो ॥ १५६ ॥ छह छट्टेण तवं आयंबिलपारणेण जो कासौ । दढधम्मकयाहारो भावमुणौ वरिसबारसगं ॥ १६० ॥* होऊण विजुमालौ देवो वंभे चइत्तु रायगिहे । दूभउसहस्म धारणि- पुत्तो पडिबोहियकलत्तो ॥ १६१ ॥९* जो नवजुब्वणपसरे विउलियकंदप्पदप्पमाहप्पो । सो जंबू परमरिसौ अपच्छिमो केवलौ जयउ ॥ १६२ ॥ सिरिजंबुदंसणेणं पडिबुद्धो परिवुडो परिजणेणं । गुणमणिपभवो यभवो चउदसपुवी दिसउ भदं ॥ १६३॥
(१) In the commentary these 7 verses are sard to be only found in some modern MSS. and they are called परत "spur mous" The commentary was written 1497 A D.