________________
Arya-Raksita and Phalguraksita. 349 किं पुत्त एत्य बहुतरिया निज्जरा । अायरिया भणंति । बाढं किमेत्य भाणियव्वं । ताहे सो भणदू । तो खाद् अहं पि वहामि । पायरिया भणति । एत्य उवसग्गा उप्पज्जंति । चेडरूवाणि लग्गति। जइ तरसि अहियासेउं तो वहाहि। अह नाहियासेसि नाहे अन्हं न सुंदरं भवद् । एवं सो थेरो को। ताहे सो उक्वित्तो । साइ पुरी वच्चंति पच्छत्री संजईओ ठियाओ । ताहे खुड्डएहिं भणियपुब्बेहिं कडिपट्टो तस्म कडियो। सो मयगं लज्जाए मोत्तुमारद्धो । ताहे अन्नेहिं भणियो। मा मोचिहिसि । तत्थ से अनेण कडिपट्टयो काऊण पुरो दोरेण बद्धो । ताहे सो लज्जित्रो न वहद् नग्गो। मा पेच्छंति सुण्हात्रो। एवं तेण वि उवसग्गो उट्टिो त्ति काऊण वूढं । पच्छा भागश्रो तहेव । ताहे पायरिया भणंति। किं अज्ज खंता इमं । ताहे सो भणद् । सो एसो अज्ज पुत्त उवसग्गो उहियो । पाणेह साडयं ति सूरिण भणिए सो भणदू । किमेत्य साडएणं । जं दट्टव्वं तं दिह्र । चोलपट्टश्रो चेव मे भवउ । एवं ताहे.१) चोलपट्टयं गेएहावित्री। तेण पुब्बिं अचेलपरोसहो नाहियासिनो। पच्छाहियासिनो त्ति ।
(8) A ना मी।