________________
348 Arya-Raksita and Phalgurakṣita तुमे कडिपट्टएणं । सो वि थेरो भणद । छत्तएण विण न तरामि । ताहे भणंति । अच्छउ एयं पि । करगेण विणा दुका उच्चारपासवणं वोसिरिजं। तहा वंभसुत्तगं बंभणचिं, अउ त्ति। अवसेसं सव्वं परिहर ॥ अन्नया चेदयाएं बंदया गया । पायरिया चेडरूवाणि गाहेति । भणह। सब्वे साहुणां वंदामो एवं छत्तदूलं मोत्तु । एवं भणियो। ताहे सो जाणदुः । दूमे मम पुत्ता नत्तुया य वंदिज्जति। अहं कौस न वंदिज्जामि। ताहे सो भणद । किमहं न पव्वो ति। ताणि भणंति । किं पव्वद्यगाणोवाहणकरगछत्तवंभसुत्तगाईणि भवंति। ताहे सो जाणदु । एयाणि वि ममं पडिचोइंति ता छड्लेमि । ताहे से पुत्तं भणडू । अलाहि पुत्तगा छत्तेणं । ताहे भएंति । जाहे उएहं होहिदू ताहे कप्पो उवरि करिहि त्ति । एवं ताणि मोत्तु करदलं । तत्थ से पुत्तो भणदू । मत्तएणं चेव समाभूमि गम्मद । एवं जलोवयं पि मुयद । ताहे पायरिया भणंति। को वा अम्हे न-याणद् जहा बंभणा । एवं तेण ताणि मुक्काणि । पछा ताणि पुणो भणंति । सव्वे वंदामो मोत्तूण कडिपट्टदल्लं ॥ ताहे सो रुट्ठी भणदु । सह अजयपन्नएहिं मम मा वंदह । अन्ने वंदेहिंति ममं । एवं कडिपट्टयं न छड्डेमि ॥ अन्नया तत्य साह भत्तं पचक्लादत्ता कालगयो । ताहे तन्म निमित्तं कडिपट्टयवोसिरणट्ठयाय पायरिया भणंति । एवं महाफलं भवद् जो साहं वहद । तत्य य पढमं पञ्चदया सन्निया। तुमे भणेज्जाह । अम्हे चेव वहामो। एवं ते उड़िया । तत्थायरिया भणंति। अहं सयणवग्गो मा निचरं पावउ जं तुमे चेव सवे । भणह अम्हे चेव वहामों । ताई मो येरो भागढ़ ।