________________
Arya-Raksita and Phalguraksita 347 गहिया । उज्जोयं करिस्मामि। अंधकारतरं कयं । ताहे ताणि अप्पाहिति । तह वि न ए । ती डहरो से भाया फग्गरकिलो सो पट्टवित्री। एहि सव्वाणि वि पव्वयंति जद् प्रावह । सो तस्म न पत्तिय । जद् ताणि पञ्चयंति तो तुम पन्वयाहि । सो पञ्चदी ॥ अज्झाओ य अजरविडी । जविएसु अतीव घोलिओ। पुच्छ । भयवं दसमम्म पुब्वम्म कि सेसं । तत्थ विंदुसमुद्दसरिसवमंदरेहिं दिटुंतं करेंति । विंदुमेत्तं गहियं ते । समुद्दो अच्छद् । ताहे सो विसायमावन्नो । कत्तो मम सत्तौ एयरम पारं गंतुं । ताहे श्रापुच्छ । भयवं अहं वञ्चामि । एस मम भाया पागधी । ते भएंति । अज्झाहि ताव । एवं सो निश्चमेव श्रापुच्छन् । तो अजवइरा उवउत्ता। किं ममाउं चेव वोच्छिज्जितगं । ताहे नाणेण नायं । जहा मम थोवमाउं न य एस पुणों एहि त्ति। अत्री ममाहिंतो वोच्छिन्जिहित्ति दसमपुवं । तो तेण विसज्जिो दसपुरं गो। तत्थ सव्वो सयणवग्गो पव्वावित्रो माया भाया भगिणौ ॥ (१)जो सो तस्स खंती सो वि तेसिं अणरागेणं तेहिं समं चैव अच्छद । न पुण लिंग गेएहद् लब्जाए। किह समणी पव्वदस्म । एत्य मम धूयात्री सुहाओ नत्तुईओ। तासिं पुरी न तरामि नग्गनी अछि । मो तत्थ अच्छद । बहुसो पायरिया भणंति । ताहे सो भणदु । जर ममं जुवलपणं कुंडियाए छत्तएणं उवाहणाहिं जनोवएण य ममं पवावेह तो पव्वयामि । पन्चाविश्रो । सो पुण चरणकरणमझायं अणयत्तंतेहिं गेहावियब्बो । ताहे भणंति । अच्छह
(!) all down to the end is onuitted by Hemacnndra.