________________
346 Ārya-Rakşıta and Phalgurakṣita तेसि दिहिवाश्री बहुश्री अस्थि । ताहे सो तत्थ वञ्चद् उल्नेणिमोणं । तत्थ य भगुत्ताणं थेराणं अंतियं उवगो। तेहिं अणुवहिओ धनो कयत्यो ति। अन्नं च। अहं संलिहियसरौरो नत्थि मम निजामी । तुम निजामत्रो होहि । तेण तह ति पडिवनं। तेहिं कालं करेंतेहिं भए । मा वदूरसामिणा समं अच्छेज्जासि वासं। पडिमए ठिी पढेज्नासि । जो तेहिं समं एगमवि रत्तिं संवसद् सो तेण सह मरद । तेण पडिस्मयं । कालगए गओ वदरसामिसगास। वाहिं ठिी। ते वि सुविणयं पेच्छति। जहा किर मम खौरपडिग्गही भरिओ श्रागंतएण पौत्रो। समासासिओ य। अवसिटुं च थेवखोरं । पभाए साहण साहति । ते अन्नमन्नाण वागरंति । गुरू भएंति । न-याणह तुमे । अब्ज मम पडिच्छत्री एहि ति। सो किंचूर्ण सुत्तं अहिजिहि ति। पभाए श्रागनी अजरकिवी पुच्छिनी । कत्तो । तोसलिपुत्ताणं सयासाओ अजरखिो । श्रामं । साहु सागयं । कहिं ठिी । बाहिं । ताहे पायरिया भणंति । वाहिं ठिया(१) किं जायद अज्झाउं किं तमं न-याणसि । ताहे सो भण् । खमासमणेहिं अहं भद्दगुत्तेहिं भणिो । बाहिं ठाएनासि । ताहे उवउत्ता जाणंति । सुंदरं । न निकारणे भणंति पायरिया। अच्छह । ताहे अन्झाइज पवत्तो । अचिरेण कालेण नव पुब्वा अहिन्जिया दशमं श्राढतो घेत्तुं । ताहे अब्जवरा भणंति। जवियं ति करेहि। एवं परिकम्मं एयस्म । ताई पि सुद्धमाणि चउव्वीसं जवियाणि गहियाणि अणेण । सो वि ताव अज्झाइ ॥ दुश्री य से मायापियरो सोगेण
(९) BC बहिटियाए।