________________
Arya-Ralksita and Phalguraksita. 345 अझ्यणाणि वा घेत्तव्वाणि दसमं न सव्वं । ताहे गो उकुचरं । तत्य चिंतेद् । किह एमेव अतौमि मोहो(१) जहा अयाणंतो । जो एएसि सावगो भविस्मद् तेन समं पविस्मामि त्ति ॥ एगपासे अच्छद् पल्लौणणे । तत्थ य ढट्टरो नाम सावो । सो सरौरचित काऊण पडिस्मयं वच्चद् । ताहे तेण दूरट्टिएण तिनि निसौहियाओ कथाओ। एवं सो इरियाए दड्रेणं सरण(२) करे । सो पुण मेहावौ तं अवधारे । सो वि तेणेव कमेण उवगी। सब्वेसिं साहणं वंदणं कयं । सो सावगो न बंदियो । ताहे आयरिएहिं नाय(३) । एस ने सट्टो । पच्छा पुच्छद् । को धम्मागमो । तेण भणियं । एयस्स सावगस्म मृलाओ । साइहि य कहियं । जइस सङ्ग्रौपुत्तो) जो सो कलं हत्थिखंधेण अदणीओ)। कई ति। ताहे सव्वं साहद। अहं दिहिवायं अज्झाउं तुमं पासमागो।
आयरिया भणंति । अम्ह दिकवाअवगमेण अन्झाइजइ । भणदु । पव्वयामि() । सो वि परिवाडौए अज्झाइजद । एदं होउ त्ति परिवाडौए अञ्यामि । किं तु मम एत्य न जाइ पब्वउं । अन्नत्थ वञ्चामो । एस राया ममाणरत्तो । अन्नो य लोगो पच्छा ममं वन्ना वि नेज्जा । तन्हा अन्नहिं वचामो । ताहे तं गहाय अन्नत्य गया। एसा पढमा सेहनिप्फेडिया ॥ एवं तेण चिरेण कालेण एक्कारस अंगाणि अहिज्जियाणि जो दिट्टिवायो तोसलिपुत्ताणं श्रायरियाणं सो अणेण गहिरो। तत्थ य अजबदरा सुब्बति जुगपहाणा ।
(1) B गाही। (d) 1 om C and Haribhadra दरेण मरेग्य । B दहा गाटाइपमण। (a) om.
(४) B मथो पुणधी । (1) Bअभिपौधों।
(6) A पवजामि।