________________
344 Ārya-Raksıta and Phalguraksita विम्हदयं चोद्दसाणं विज्जाठाणाणं श्रागमे कए। सा भणद् । कहं पुत्त मम तुट्ठी भविस्मइ । जेणं तुमं बहणं सत्ताणं वहकरणं अहिजिउमागो। जेण संसारो वडिजदू तेण कहं तस्मामि । किं तमं दिहिवायं पढिउमागो॥ पच्छा सो चिंतेद् । केत्तिो सो होहो । तं पि अज्झामि जेण माउतुट्ठी भवद । किं मम लोगेणं तोसिएणं । ताहे भणदू । अम्मो कहिं सो दिडिवाो । सा भणदू । साहणं दिहिवाओ ॥ ताहे सो नामस्म अक्सरत्थं चिंतिउमारद्धो। दृष्टौनां वादो दृष्टिवादः। ताहे चिंते । नाम चेव सुंदरं । जदू कोवि अज्झावेद तो अज्यामि । माया वि तोसिया भवद् । ताहे भणदु । कहिं ते दिष्टिवायजाणंतगा। सा भणदू । अम्ह उच्छुघरे तोसलिपुत्ता नामायरिया। सो भणद् कम्लं अज्झामि । मा तुने उम्मगा होह। ताहे सो दिट्टिवायनामत्थं चेव चिंतंतो न सुत्तो रत्तिं। बिद्यदिवसे अप्पभाए चेव पट्टिी। तस्म पिदमित्तो बभणो उवनगरग्गामे परिवसद । तेण स हिनो न दिट्ठो अज्ज पेच्छामि णं ति उच्छुलढौत्रो गहाय नव पडिपुणाश्रो एगं च खंड(१) संमुहमेद् (१) । सो पत्तो पुच्छ । को तुम । सो भणदु । अजरकिलोऽहं । सो तुट्टो उवबूहद । सागय अहं तुने दङमागो। ताहे सो भणद् । अतीहि अहं सरौरचिंताए जामि । एयाओ उच्छुलट्ठौश्री अंबाए पणमेज्जासि भणेज्जासु य । दिट्ठो मए अज्जरवित्रो। अहमेव पढम दिट्ठो। तेण तहेव सिद । सा तुट्ठा चिंतेद् । मम पुत्तेण संदरं मंगलं दिखें। नव पुव्वा घेत्तव्वा खंडं च । सो चिंते। मए दिटिवायस्म नव अंगाणि
'(१) BC add इमोयमौति । (२) Com