________________
Arya-Raksita and Phalguraksita 343
(Uttar. Tika 2, 13) cf xn 1--141. तेणं कालेणं तेणं समएणं जौयंतसामिपडिमावदयरेण समुप्पन्न अत्थि दसपुरं नाम नयरं । तत्थ सामदेवो नाम माइणो । तस्म रुद्दसोमा भारिया। तौसे पुत्तो रक्सिो । तस्माणुजो फग्गुरविवो। सो य रकिबी जं पिया से जाणदू तं तत्थेव अहिन्जिो । पच्छा घरे न तौरद पढिउं ति गश्रो पाडलिपुत्तं । तत्थ चत्तारि वेए संगोवंगे अधिज्जियो। समत्तपारायण साखापारो जाओ। किं वहुणा चोद्दस विनाठाणाणि गहियाणि तेण । ताहे श्रागो दसपुरं । ते य रायकुलसेवगा नन्जंति रायकुले । तेण संविदिय(१) रन्नो कयं(२) जहा एमि । ताहे जसियपडागं नयरं कयं । राया सयमेव अम्मोगयाए निग्गी। दिट्ठो सक्कारिश्रो। अग्गाहारी य से दिनो। एवं सो नयरेण सव्वेण अभिनंदिज्जतो हत्यिवंधवरगो अप्पणो घरं पत्तो। तत्थ वि बाहिरभंतरिया परिसा पाढाइ(१) तं पि वंदणकलसाइसोभियं । तत्थ बाहिरियाए उवट्ठाणमालाए ठिो लोयस्म अग्धं पडिच्छद् । ताहे वयंसगे बंधू य सव्वे श्रागए पेच्छद् । घरं च से दुपयचउप्पयहिरमसुवणादणा भरियं । ताहे चिंतेइ । अम्मं न पेच्छामि। ताहे घरं अयश्रो मायरमभिवाए । ताए य भम(४) | सागयं पुत्त त्ति । पुणरवि मज्झत्या अच्छद । सो भणदू । किं न अम्मो तुझं तुट्ठी जेणं मए सव्वं नयर
The following story is verbally taken from Haribhadra's Com on the Trasi aka Niryakts
(1) A मदिमिय मचिनिय। (२) C कहिय । (eBadds पछा घर गयो। (४) Aताए मार भवति, तारेभार।