________________
342
Sthūlabhadra and his friend
(Uttar Tika 2, 43) ef. x. l-35 थूलभद्दो आयरिश्रो चोट्सपुज्वौ कयाद् गी एगस्म पुवपियमित्तस्म घरं । महिलं पुच्छर । सो अमुगो कहिं गत्री ति । सा भणद् । वणिज्जेएं । तं च घरं पुचि लह श्रासि। पच्छा पडियसडियं जायं। तस्म पुब्बिलएहिं एगस्य खंभस्म हेट्ठा दव्वं निहेलयं । तं सो पायरित्री नाणेण जाणदु । पच्छा तत्तोडतं हत्थं काऊण भणदु ।
इमं च एरिसं तं च तारिस पेच्छ केरिसं जायं
इय भणदू थूलभद्दो सन्नायघरं गओ संतो ॥ दूर्म एरिसं दबजायं सो अन्नाणेण भमद् । एवं च भणमाणे जणो जाण । जहा घरमेव पुब्बिं लट्ठ व्याणिं तु सडियपडियं दटुं । अणिञ्चयापरूवणत्थं भयवं निदंसेद् ॥ सो आगो । महिलाए सिहं जहा थूलभद्दो आगनी पासि । सो भणद् । थूलभद्देण किंचि भणियं । न किंचि नवरं खंभइत्तं हत्थं दावेंतो भणिया इओ) । दमं च एरिसमित्यादि । तेण पंडिएण नायं। जहा एत्य अवस्स किंचि अस्थि । तेण खणियं जाव नाणपगाराणं रयणाणं भरियं कलसं पेच्छद ॥
(३)C भणियायो।