________________
341
Cãnakya and Candragupta 341 अहो भण नवपाउसंमि पुलाए गिरिनदीयाए सिग्धवेयाए ।
एगाहमहियमेत्तेण नवौएण पालिं बंधामि ॥ एत्य वि ता मे होलं वाएहि ॥ अलो भणद
जच्चाण नवकिसोराण तद्दिवसएण जायमेत्ताणं ।
केसेहि नहं छाएमि एत्थ(१) वि ता मे होलं वाएहि ॥ अमो भण
दो मज्म अस्थि रयणा (२) सालिपसूई य गद्दभिया य । छिया छिया वि रहंति एत्थ वि ता मे होलं वाएहि ॥ प्रमो भणदू
सयसुकिलनिचसुयंधो भज्ज अणब्वय नत्थि पवासो । निरिणे य टुपंचसो य(१) एत्य विता मे होलं वाएहि ॥ एवं नाऊण दव्वं मग्गियं । जहोचियं कोडागारा भरिया सालोणं । ताओ छिन्ना छिन्ना पुणो जायति । पासा एगदिवसजाया मग्गिया। एगदिवसियं नवौयं ॥ सुवणुप्पायपत्थं च चाणक्कण जंतपासया कया । केद् भमंति वरदिपया । तो एगो दकलो पुरिसो सिकहावित्री। दोणाराण थालं भरियं । सो भण। जद ममं कोई जिण तो थालं गेएहउ । अह अहं जिणामि ताडे
गं दोणारं जिणामि । तस्स इच्छाए पासा पडंति । श्री न नौरए जिणिउं । जह सो न जिप्पद् एवं माणुसलंभो वि। अवि नाम सो जिप्पेजा न य माणसानो भट्टस्स पुणे माणुसत्तणं ॥
(11 AC सन्य।
(0) AC रयपा।
() Com.