________________
355
Ķsimaņdalastotra भणदु य धारेयव्वा न हु दायब्वा मए इमा विज्जा । अप्पट्टिया य मणुया होहिंति अोर) परं अन्ने ॥ २०३ ॥ माहेसरोउ(२) सेसा पुरोउ(२) नौया जयासणगिहाश्रो । गयणयलमणुवत्ता वयरेण महाणुभावेणं ॥ २०४ ॥* जस्मासि य वेउब्विय- नहगमणपयाणुसारिलद्धौो । तं वंदे जाइसरं अपच्छिमं सुयहरं वयरं ॥ २०५ ॥]*(e) नाणविणयप्पहाणेहि पंचहि सएहि जो सुविहियाणं । पाउवगो महप्या तमजवयरं नमसामि ॥ २०६ ॥ करुणाए वयरसामौ जं उन्मिय उत्तमहमलोणे(५) । श्राराहियं लहुं तेण खुड्डएणवि संतेण ॥ २० ॥ नम्म य सरौरपूर्य ज कासि रहेहि लोगपाला उ । तेण रहावत्तगिरौ अन्ज वि सो विम्मुत्रो जाओ ॥ २०८ ॥ सोपारयमि नयरंमि वयरसाहा विणिग्गया जत्तो । सिरिवयरसामिसौसं तं वंदे वयरसेणरिसिं६) ॥ २०६॥ नाअगा) गहणधारण- हाणिक) चउहा पिहोको जेण । श्रुणुशोगो तं देविंदवंदियं रविख्यं वंदे ॥ २१ ॥ निप्फावकुडसमाणो जेण कश्रो अन्जरहित्रो सूरौ। सत्तत्यतदुभयविश्रो तं वंदै पूसमित्तगणिं ॥ २११ ॥
(१) A तो। () B माहेरै । () B परो ।
(४) Comm. सवापि केचिन्नवीनादर्गेषु पूर्वाचार्यकृता. प्रत्तेपरपा इमा एकादा गाया मतेThese verses except the last one are taken from the Ara-yaka Xiryukti 8 10 fi (1) AM
(3) A बरर. (B) B नमि ।
(E) Bारण