________________
336
Canakya and Candragupta
(Uttar Tika 3, 1 ) cf vin 194 -367
॥ चाएको ॥ गोल्लविसए चण्यगामो । तत्थ चगो माहणे । सो य सावो । तस्म घरे साहू ठिया । पुन्तो से जाश्रो सह दाढाहिं । साहूणं पारसु पाडिश्रो । कहियं च राया भवितव न्ति । मा दोग्गइं जादूसइ त्ति दंता घट्टा । पुणो वि श्रायरियाणं कहियं किं किज्जउ (१) । एत्ता वि बिंबंतरिश्रो राया भविस्सद् ति ॥ उमुकबालभावेण चोट्स विज्जाठाणाणि श्रागमियाणि । गाई चउरो वेया मीमंसा नायवित्थरो ।
पुराणं धम्मसत्थं च ठाणा चोहस श्राहिया ॥ १ ॥ सिक्खा वागरणं चैव निरुत्तं छंद - जोदुसं ।
कप्पो य अवरो होटू छच्च अंगा वियाहिया ॥ २ ॥ सो सावत्र संतुट्टो । एगा भद्दमाहणकुलाश्रो भज्जा परिणीया । नया भाविवाहे सा मादूध (९) गया । तौसे य भगिणीश्रो अलेसिं खवादाणियाण दिलाओ । ताओ प्रलंकियविभूसियाश्रो श्रागया । सव्वो परियणो ताहिं समं संलवद् श्रयरं च करेद्र | सा गागिणी अवगीया श्रच्छद । श्रद्धिया जाया । घरं श्रागया दिट्ठा समोगा चाणक्केण । पुच्छिया सोयकारणं न जंपए । केवलं अंसुधाराहिं सिंचंतौ कवोले नौससद् । दौहं निब्बंन्वेण लग्गा (९) । कहियं सगगयवाणीए जहट्ठियं । चिंतियं च लेणमहो श्रवमाणहेऊ निङ्कणत्तं जेणं मादूघरे वि एवं परिभवो | अहवा
श्रलियं पि जो धणदूत्तयस्तु सयणत्तणं पयासेद् । परमत्थबंधवेण वि लज्जिज्ज झौ विहवे ॥ १ ॥
(१) C कव्न A कव्जउ ।
(२) C माउ० B माइय० ।
(२) C जम्मो ।