________________
337
Cānakya and Candragupta तहा। कञ्जेण विणा नेहो अत्यविहणण गउरवं लोए ।
पडिवणे निव्वहणं कुर्णति जे ते जए विरला ॥२॥ ता धणं उवज्जिणामि केणवि उवाएण। नंदो पाडलौपुत्ते दियाईण धणं दें । तत्थ वच्चामि। तो गंदण कत्तियपुणिमाए पुषसत्ये श्रासणे पढमे निसलो। तं च तस्म पल्लौवदस्म राउलम्स सया ठविजद् । सिद्धपुत्तो य नंदेण समं तत्थ आगो भणद् । एस वंभो नंदवंसम्म छायं अक्कमिऊण ठिो। भणिो दासौए । भयवं बीए पासणे निवेसाहि। एवं होउ। वितिए श्रासणे कुंडियं ठवेद । एवं तदए दंडयं। चउत्थे गणेत्तियं । पंचमे जलोवयं । छिट्टो ति निच्छुढो । पदोसमावलो ॥ अमया य भणदू
कोशेन मृत्यैश्च निवद्धमूलं पुत्रैश्च मित्रेश्च विवृद्धशाखम् ।
उत्पाश्य नन्दं परिवर्तयामि महाद्रुमं वायुरिवोगवेगः ॥ निग्गो नयरात्रो(१) मग्गद् पुरिसं। सुयं च णेण विवंतरित्रो राया होहामि ति ॥ नंदस्म मोरपोसगा । तेसिं गामे गो परिब्वायगलिंगेणं । तेसिं च मयहरधूयाए चंदपियणंमि दोहलो। सो समुयाणितो गो। पुच्छति । सो भणद् । दुर्मर) दारगं देह तो णं पाएमि चंदं। पडिसुणेति। पडमंडवो को। तद्दिवसं पुलिमा । मझे छिच कयं । मझगए चंदे सव्वरसालहिं व्वेहिं संजोएत्ता खौरस्म थालं भरियं । सद्दाविया पेच्छद् पिवद् य । उवरि पुरिसो उच्छाडे । श्रवणौए डोहले कालक्कमेण पुत्तो जाओ। चंदगुप्तो मे नामं कयं । सो वि ताव वड्डद् ॥ चाणको वि धाउविलाणि मग्गद् । सो य दारएहिं समं
(1) Ac om (0) A जर भ म ।