________________
Sakatala and Sthūlabhadra
335
संतगुणकित्तणेण वि पुरिसा लज्जति जे महासत्ता ।
इयरा उण अलियपसंसणे वि हियए न मार्यति ॥ तो कि कयाइ समो वि वर्षण बगो कलहंसचरियाई अणगरेछ । किं खजोश्रो तुलेद् तरणिमंडलं ति ॥
पसंसंतो थूलभद्दमहामुणं इच्छामि अणुसढि ति भणिऊण गश्री गुरुमूलं । पालोद्यपडिहंतो विहर । आयरिएहि वि
वग्यो वा सप्पो वा सरौरपौडाकरा मुणेयव्वा । नाणं व दंसणं वा चरणं व न पञ्चला भेत्तुं ॥ भयवं पि थूलभद्दो तिकडे चंकम्मिउं न उण छिन्नो ।
अग्गिसिहाए वुत्थो चाउमासं न उण दड्डो ।। एवं दुक्करदुक्करकारो थूलभद्दो । पुब्वपरिचिया उकडरागा अहियासिया। याणिं सड्डौ जाया अदिहृदोसा य तुमे पत्थिय त्ति उवालद्धो । एवं ते विहरंति ॥ सा य गणिया जहा रन्ना रहिगरम दिन्ना जहा य थूलभद्दस गुणे पसंमेद् तहा कहाण्यं श्रावस्मए दट्टब्वं ॥ जहा थूलभद्देणियौपरौसहो अहियासिश्रो तहा अहियासियवो। न उण जहा तेणं नाहियासिश्रो ति।