________________
Sakatāla and Sthūlabhadra 329 यवस्म । उद्धरह कुलं अवसणकूवारो। अवणेह मज् अयसपंकं । एयं सुणिऊणं अहो संकर्ड समावडिपं ति एगत्तो गुरुवयणलंघणं अनत्तो गुरुसरीरपहरणं । ता न-याणामो किंपि काहामो। अहवा वावाएमि अत्ताणयं । किं तु वावाइए अत्तए कुलक्खो अयसो य तहडिओ चेव जो भणिति लोया फलियं से पावं ति । एवं उभयपासरज्जू इमं ति चिंतंतो गुरुवयणमलंघणौयं ति भणिय पउिवन्जावित्रो सिरियो तं सव्वं । तो गो रायसमौवं पिट्टी सगडालो। तं च दट्ठण अन्नाभिमुहो ठिी राया । आसोणे सगडालो । भणियाई दौतिन्नि वयणा (१) । न जंपियं राण ! तो निवडिओ रायचलणेसु । रोसेण य अन्नाहुत्तो जाओ राया। तो अभवहरियतालउडम छिन्नं सौसं सिरिएणं । जाश्रो हाहारवो । राणा भणियं । किमेयं भो। सिरिएण भणियं । देव तुह सासणाइक्कमकारौ एस । तेण देवो न पायपडियम वि पसौयद ति । ता किं एदण दुरायारेण । अहं ख देवस्म सरौररक्वगो । ता जो देवस्म प्राणं अइक्कम तेण पिउणा वि न कज्जं । एत्थट्टियस्म ममं चैव अवसरो नन्नस्स जो एवंविहे चेव पए निउत्तोऽहं देवेण । भणियं च ।
मोत्तूण सयणकज्जं सामियकज्जं करेंति वरभिच्चा ।
अन्नह चंचलनेहा श्राराहिज्नंति कह पहुणे ॥ राणा चिंतियं । एवं पि निप्पिहाणं । लोश्रो अन्नहा मंतेद् । ना नूर्ण वररुद्रणा पउत्तो डंभो एसो त्ति । ता अकजकारी अहं जो एवं विहमुवेतो ठिो ति। ता संपयं परिसंठवेमि एयं ।
(१) Cadds जरोचियाइ।