SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ 330 Sakatāla and Sthūlabhadra तत्रो भणियं । कुमार जं अन्हं कुनथफलमेरिसं संजायं तत्थ मा विसायं गच्छसु। अहं ते सव्वं संपाडेमि। एवमासासिय सयमेव महाविभूईए अग्गिंमि(१) सकारिश्रो सगडालो। भणिश्रो सिरिश्रो कुमारो। अमच्चत्तणं गेहसु । सो भणदू । मम भाया जेट्टो थूलभद्दो। तस्म बारसमं वरिसं गणियाए घरं पविट्ठस्म । तस्स दिनउ । सो सद्दाविश्रो राणा भणियो य । पडिवजसु कमागयममञ्चपर्य । सो भणदू । चिंतेमि। एत्य असोगवणियाए चिंतेसु ॥ सो तत्य अद्गो चिंतिउमाढत्तो। केरिसं भोगकज्ज रज्जर)। रज्जकज्जवकिबत्ताणं बहुसावज्जवावारकारणं । अमच्चत्तणं परिपालिऊण नरगं जाइयव्वं होहौ। एए य परिणामदुस्सहा विसया । को एयकारणे दुलहं नरत्तं लटुं(३) हारे ॥ भणियं च । बहुविहजम्मकुडंगिगहणि संसारवणि लद्धद माणुसजम्मि रम्मि तकवणमरणि । जि(४) विवेइजणनिंदिउ(4) इंदियसुङ महहिं ते इह लद्धौ कोडि वराडिय हारवहिं ॥ तन्हा(८) विसयसुहनिबंधणपियजणाओ(७) परमत्थो न किंचि सुहं । अवि य । इंदियालु दौसंत वायजयहि उ रमंतह माणहिउ(८) इयवहसमाणु विसमु पविसंतह । अन्नासत्त) विसमस(१०) जर घोर विमुक्क] पिउ घडिया केहि वि दलेहि जाणेवि न सक्कहें ॥ (१) C अग्गिया। (२) AC om (३) B लट्ठ । (४) A जे। (५) B निदिय। (६) AC महा। (७) B सुह०, A पिय। (८) A माणदेडिया (COसन। (१०) A विसत्य।
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy