________________
328 Śakatāla and Sthūlabhadra दासौ ओलग्गिया। तौए भणिय(१) । रनो भत्तं सजिज्जद श्राश्रोगो य॥ ताहे तेण चिंतियं एवं एयं छिद(२)। डिभरूवाणि मोयगे दाऊण इमं पाढे।
राय नंदु न वियाणद् । जं सगडास्नु करेसद् ।
नंदु राय(३) मारेत्ता। सिरियउ रज्जि ठवेसद् ॥ ताई पढंति । रावणा सुयं । गवेसावियं । दिट्टा आयोगसामग्गो। कुविश्रो राया। जो जो सगडालो पाएस पडद् तो तो राया पराहुत्तो ठाइ । नायं च सगडालेण । अईव अनियत्तो बड्डावित्रो कोवो देवस्म । ता एयं एत्थ पत्तयालं । मम एगम्म वहे अवगच्छद् कुडंबवहो । एवं चिंतिय गो सभवण(७) । राणे अंगरक्लो नियपुत्तो भणियो सिरियो। भो सिरियय ईदूसो वृत्तंतो। ता एत्थ एवं पत्तथालं । मम राहणे पायवडियम सिरं किंदिज्जह(५) । एवं भणिश्रो अक्कंदिउमाढतो सिरियो । हा ताय किमहं कुलायंकरो उप्पन्नो जेण दुस श्राइससि ममं । ता किं बहुणा मं चेव तस्म पुरो वावाएह देहवलिं कुलोवसग्गस्म । मंतिणा भणियं । न कुलकल्यंकरो तुम किंतु कुलकल्यंतकरो(द) । न य ममंतियमंतरेण कुलक्यंतो हवद । ता कुणह एयं । कुमारेण भणियं । ताय जं होइ तं होउ । नाई गुरुवहं करेमि । मंतिणा भणियं । अई सयमेव अत्ताण्यं तालउडविसम्भवहारेण वावाइसं । तमं वावन्नस्स खग्गं वाइब्जसु । अलंघणोया गुरवो भवंति। ता संपाडेह एयं। न अवसरो अक्कंदि
(१) C कहिय। (४) A odds रह।
(२) BC बिड्ड। (५) जाहि।
(३) A राउC रायनदु । (६) A कुलरककरी।