________________
वचखामिखर्गगमनं ।
तमानन्दमहाकन्दकन्दलोझेदवारिदम् । मंवौच्च दाक्षिणात्यो भुम्लोकः केकौव हर्षभाक् ॥१४३॥ द्योतयन्वस्तुतत्त्वानि सुनिः किमयमर्यमा । यचञ्चक्षुश्चकोराणं प्रौतिं किमुत चन्द्रमाः ॥१४ ४ ॥ किमम्मकर्ममाहाम्याद्धर्भो वा दत्तदर्शनः । एव नौक्षणानन्दनिमग्ना जगदुर्जनाः ॥१४ ५॥ युग्मम् ॥ श्रीवत्रस्वामिनो ऽन्येद्युः नेमवाधाभवद्धशम् । ततः शरुण्ठौं समानेतुं स माधु कंचनाभ्यधात् ॥१४६॥ माधुनानौय दत्तां च शुण्ठीमगठचेतसा । भुक्कैनां भक्षयिष्यामौत्यतः कर्ण न्यधत्त सः ॥१४॥ भोजनान्ते म कर्णान्तर्वर्तिनौं अतिनां पतिः । खाध्यायध्यानविवशो विसम्भार तथैव ताम् ॥१४८॥ ततः प्रदोषे मा तस्य प्रतिक्रमणकर्मणि । मुखवस्त्रिकया कायं प्रत्युपेक्षयतो ऽपतत् ॥१४८॥ पतितां तां च खाङ्कत्याम्मरबज्रो मुनौशिता । ह हा धिग्धिक प्रमादो ऽयं ममेति खं निनिन्द च ॥१५॥ प्रमादे संयमो न स्यानिष्कलङ्गः कथंचन । त विना मानुषं जन्म जीवितं च निरर्थकम् ॥ १५१॥ कुर्मस्ततो वपुम्त्यागं वज्रस्खामौत्यचिन्तयत् । अजायत ममन्ताच दुर्भिवं दादशाब्दकम् ॥१५२॥ नक्षमन्चौदनाद्भिवां यत्राहि त्वमवाप्नुयाः । सुभिक्षमववुध्येयास्तदत्तरदिनोषसि ॥ १५३॥