________________
३१४
परिशिष्ठपर्वणि त्रयोदशः सर्गः ।
गुणवन्तं तपोराशिं पूर्वावस्थाकुतौर्थिकम् ।। उपलक्ष्य तमाचार्याः परिषखनिरे मुदा ॥८८॥ ऊचुश्च वत्स धन्यो ऽसि कृतार्थो ऽसि सुधौरसि । विहाय यो हि ब्राह्मण्यं श्रामण्य प्रत्यपद्यथाः ॥८६॥ अद्याहं क्षौणशेषायुःकर्मा लामर्थये ऽनघ । ककामो ऽसयनशन मम निर्यामको भव ॥६॥ तथेति प्रतिपेदानं रुद्रमोमात्मजं मुनिम् । विहितानशनो भद्रगुप्ताचार्यो ऽन्वशादिति ॥११॥ मा वज्रवामिना साधैं वसेरेकप्रतिश्रये । कि त वत्स त्वमन्यस्मिन्नौयौथाः कृतस्थितिः ॥ २॥ यो हि मोपक्रमायुको वजेण सह थामिनीम् । एकामपि वसेत्सो ऽनुम्रियते तं न संशयः ॥६॥ एव करिव्ये ऽहमिति प्रतिपद्यार्यरचितः । तेषां निर्यामणां कृत्वा पुरौं वज्राश्रितां थयौ ॥ ४॥ नगर्या बहिरेवास्थात्तां निशामार्यरचितः । निशाशेषे खनममुं वज्रखामौ ददर्श च ॥६५॥ यदद्य पयमा पूर्णः केनाप्यस्मत्पतहः । अपाय्यागन्तुना भूरि किंचिदस्थाञ्च तत्पयः ॥८६॥ वज्रस्वामौ महर्षीणां स्वप्नार्थं व्याकरोत्सगे । बहुपूर्वश्रुतग्राही को ऽप्येष्यति ममातिथिः ॥६७ स उपादास्यते ऽस्मत्तो बड़पूर्वश्रुतं सुधौः।। पूर्वश्रुतावशेषं तु मत्पार्श्व ऽपि रस्थिति ॥ ८॥