________________
३१०
परिशिष्ठपर्वणि त्रयोदशः सर्गः।
इति विजाग्रणैरियष्टौः स सकन्ता नव । तत्खण्डं चैकमादायार्यरक्षितग्टहं ययौ ॥४४॥ सोमदेवसुतं ज्येष्ठं निर्यान्तं च निकेतनात् । दद”ष दिभातत्वात्तमुपालचयन च ॥४६॥ को नाम त्वमसौत्युच्चैः सो ऽपृच्छदार्यरक्षितम् । आर्यरक्षित एषो ऽस्मौत्यनवौच्चार्यरक्षितः ॥४६॥ दिजो जगाद हे भ्रातः पुच ह्यस्तनवासरे । कुटुम्बकत्यकरणप्रमादानासि वोचितः ॥४७॥ एकेनापि गतेनाहा मन्ये गतमहाभतम् । यत्र त्वां नाहमद्रावं हत्कैरवनिशाकरम् ॥४८॥ इत्यार्यरक्षितं प्रेम्णा दिजन्मा परिरभ्य सः । अवोचदिक्षवो ह्येते मयानौयन्त लत्यते ॥४८॥ उवाच सोमभूरिखूम्तात मन्मातरर्पयः । अहं शरीरचिन्तार्थ गच्छन्नस्मि वर्भुिवि ॥५॥ इदं च मातराख्याया यगच्छन्नार्यरचितः । अधुनेचुलतापाणिमद्रासौदादितो ऽपि माम् ॥५१॥ इत्यार्यरक्षितेनोकः स द्विजन्मा तथाकरोत् । पार्यरक्षितमातापि मा दक्षवमचिन्तयत् ॥५२॥ मम सूनोरिदं श्रेयोऽभूच्छकुनमतय मः । नव पूर्वाणि खण्डं च नूनमादास्यते सुधौः ॥ ३ ॥ नवाहं दृष्टिवादस्य पूर्वाण्यध्ययनानि वा । दशमं खण्डमध्येध्ये दध्यौ यानिति मोमः ॥५४॥