________________
अार्यरक्षितव्रतग्रहणं ।
रुद्रमोमावदवत्स श्रमणोपासको भव । दृष्टिवादम्य गुरवः श्रमणा एव नापरे ॥३३॥ दृष्टिवादी हि दर्शनविचार इति मोभनम् । नामाप्यस्येति मनसि श्रद्दधावार्यरक्षितः ॥ ४॥ ऊचे च मातरादेश: प्रमाणं गुरवस्तु ते । क द्रष्टव्या दृष्टिवादं यथाधीये तदन्तिके ॥३५॥ सट्रमोमापि तनयविनयोच्छ्रसिता मती। भ्रमयन्यञ्चलं तम्य निजगाद प्रसादभाक् ॥ ३६॥ इदानौं हि न जिमि बयाहं तनुजन्मना । मदादेशमनुष्टातं यदकामनोरथम् ॥३७॥ मन्ति तोमलिपुत्राख्या प्राचार्या पार्यरक्षित । इतो ममैवेचुवाटे प्रतिपन्नप्रतिश्रयाः ॥३८॥ तत्पादपङ्कजोपास्तिहमतामुररीकुरु । ते त्वामध्यापयिष्यन्ति दृष्टिवादं तनूभव ॥३८॥ एवं प्रातः करिष्यामौत्यभिधायार्यरचितः । दृष्टिवादाभिधां ध्यायन्नाशेत रजनावपि ॥ ४ ॥ प्रातश्चचाल पृष्ट्वाम्बामार्यरक्षितकुम्भभूः । दृष्टिवादोदधिं प्राज्ञः पातुं गाडषलौलया ॥४१॥ पिटमिवमितश्चार्यरक्षितस्य महाद्विजः । अमृदुपनवग्रामे पितेवात्यन्तवत्सलः ॥४२॥ मो ऽचिन्तयन्मया हि यो दृष्टो नगार्यरक्षितः । श्रायुमन्तं तदद्यापि तं पश्यामि सद्दत्सुतम् ॥ ४ ॥