________________
यावरक्षितव्रतग्रहणं ।
तं ब्रह्मवर्चमधनं पूज्चमानं महौभुजा । दृष्ट्वा तद्दन्धवो गोवं पवित्रं मेनिरे निजम् ॥ ११ ॥ खजनस्तदृहदारे रम्यमावन्धि तोरणम् । चिरेष्टायाः ममेष्यन्न्या लौलादोलोपमं श्रियः ॥१२॥ तहे तत्सुवामिन्यः स्वस्तिकान्खस्तिकारकान् । लिलिखुस्तद्गुणाख्यानाशस्त्यक्षरमन्निभान् ॥१३॥ बाह्यावामस्थितो ऽप्यार्यरक्षितो ऽन्पैर्दिनैरपि । श्रीमान्वभूव भूयोभिरागच्छद्भिरूपायनैः ॥१४॥
अन्यदा चिन्तयामास शुद्धधौरार्यरक्षितः । श्रहो प्रमादो नाद्यापि जननौमभिवादये ॥१५॥ भवन्ति पुत्ररूपेण वाह्याः प्राणा हि योषिताम् । तस्य प्रवामजं दुःखं तामामपि हि दुःखदम् ॥१६॥ मत्प्रवासेन मन्माता भविष्यति कथं हि सा । निद्रायामपि या नित्यं मन्नामाक्षरवाग्मिनी ॥१७॥ इदमेव हि धौरवमहो मन्मातुरडतम् । अपि देशान्तरे प्रेषौद्या मां मद्धितकाम्यया ॥१८॥ नगुणोपार्जनामूला सम्पद दर्शयन्निजाम् । श्रानन्दयामि स्वामम्वामुत्कण्ठाम्भस्तरङ्गिणीम् ॥१६॥ इत्यार्यरक्षितः मद्यो दिव्ये मंवौय वासमौ । कश्मीरजाङ्गरागेण संवर्मितवपुर्युनिः ॥२०॥ सुगन्धिसमनोदामगर्भिताबद्धकुन्तलः । यौवापाण्यहिविन्यस्तकातखरविभूषणः ॥ २१ ॥