________________
ववखामिप्रभावः।
३०५
तेषां च वदतामे वचो ऽईत्सदनं ययौ । विमानैर्दयच्यो नि गान्धर्वनगरश्रियम् ॥ ३८४॥ पुना रभिदधे मषौधौताननैरिव । अहो प्रदर्शने भूदियं देवी प्रभावना ॥३८५ चिन्तितमन्यथाम्माभिरन्यथेटमुपस्थितन् । दृष्टिः प्रसारिताप्यम्बादायुना नौतमञ्जनम् ॥ ३८६॥ ततः पर्युषणापर्वण्यहदायतने ऽमरैः । महौयान्महिमाकारि भूस्पृशां यो न गोचरः ॥३८॥
जम्भकामरकृतां प्रभावनाम् श्रईतो भगवतो निरीक्ष्य ताम् । बौद्धभावमपहाय पार्थिवः मप्रजो ऽपि परमाहतो ऽभवत् ॥३८८॥
इत्याचार्यौहेमचन्द्र विरचिते परिशिष्टपर्वणि स्थविरावलोचरिते महाकाव्ये वज्रम्वामिजन्मवतप्रभाववर्णनो नाम द्वादश मर्गः ॥
20