________________
२९
परिशिष्टमर्वणि द्वादशः सर्गः। महापरिज्ञाध्ययनादाचाराङ्गन्तर स्थितात् । विद्योद्दधे भगवतः सङ्घस्योपचिकीर्षुणा ॥३० ८॥ युग्मम्॥ बमाण वज्रो भगवाननया विद्यया मम । जम्बूद्वीपाश्रमणे ऽस्ति शकिरामानुषोत्तरम् ॥३०॥ ममेय धरणीयैव विद्या देया न कस्यचित् । अल्पर्द्धयो ऽल्पसत्त्वाश्च भाविनो ऽन्ये ह्यतः परम् ॥३१॥ अन्यदा पूर्वदिग्भागाच्छौवजो ऽगान्महामुनिः । सूर्यो मकरमकान्ताविवापाच्या उदग्दिशम् ॥३११॥ तदा तत्र प्रववृते दुर्भिक्षमतिभौषणम् । बभूव भोजनश्रद्धानुबन्धविधुरो जनः ॥३१२॥ ग्रहिणामनदारियादल्यभोजनकारिणाम् । बभूव नित्यमप्यूनोदरता यतिनामिव ॥३१३॥ संवनिरे सत्रशाला ग्रहस्थैरौश्वरैरपि । सर्वचाभूदविरलरलरोलाकुलेव भूः ॥३१४॥ रङ्का विक्रीयमाणानि दधिभाण्डानि चत्वरे । स्फोटं स्फोट तद्दधौनि लिलिडः कुकुरा इव ॥३१५॥ अस्थिचर्मावशेषाङ्गाः सुव्यक्तनायुमण्डलाः । रङ्काः सर्वत्र संचेतः परेता दव दारुणः ॥ १६॥ अनगारेश्वनिथितामागतेवनहष्णया । श्रदर्शयन्भिवादोषानुपेत्य श्रावका अपि ॥३१॥ ग्रामेषु शून्यौ तेषु विश्वग्निर्धमधामसु । अभवत्यादसञ्चार पन्थानो ऽप्यभवन्खिलाः ॥३१८॥