________________
वच्चखामिप्रभाव। .
२६०
वज्रस्तमजं विज्ञाय स्मिलोचे करुणापरः । पर्याप्तं द्रव्यकोटीभिः पर्याप्तं कन्यया च ते ॥२८॥ नितम्विन्यो हि विषयास्ते पुनः स्युर्विषोपमाः ।
आपातमात्रमधुराः परिणामे ऽतिदारुणाः ॥२८ ८ ॥ विवेच्यमाना विषया विशिष्यन्ते विषादपि । जन्मान्तरेऽप्यनर्थाच ये भवन्ति शरौरिणाम् ॥२६॥ ज्ञात्वा दुरन्ताविषयान्कथमङ्गोकरोम्यहम् । ज्ञानेचौरैरमारो ऽपि ग्रहोतं नहि शक्यते ॥३०॥ महानुभावा कन्या ते यदि मय्यनुरागिणौ । प्रव्रज्यां तन्मयोपात्तामुपादत्तामसावपि ॥३० १॥ दयेष मामेव यदि कुत्लौना मनमाप्यसौ । तदेवं युज्यते कर्तुं परलोकहितेच्छया ॥३ ० २ ॥ विवेकपूर्वमथवानुजयापि मदौयया । ग्टनात्वेषा परिव्रज्यां निर्वाणार्पणलग्निवाम् ॥३३॥ विभौतकतरच्छायामिवानर्थप्रदायिनौम् । मा कार्षीविषयामकिं त्वत्पुत्रौ वभि तद्धितम् ॥३० ४॥ एवं भगवतो वज्रखामिन: पेशलोनिभिः । प्रतिबुद्धा प्रवत्राजाल्पकर्मा रुक्मिणी तदा ॥ ३०५॥ धनॊ ऽयमेव हि श्रेयान्यत्र निर्लोभतेदृशौ । एवं विमृश्य बहवः प्रतिबोध जना युः ॥ ३ ० ६॥
अन्यदा जन्ममंमिद्धपदानुनिल धिना । ततो भगवता वज्रवामिनाकाशगामिनी ॥ ३० ॥