________________
२९६
परिशिष्यपर्वणि द्वादशः सर्गः। द्वितीये ऽनि च वज्रेण विचक्रे ऽनेकलधिना । महनपत्तं कमल कमलाविष्टरोपमम् ॥ २८६ । कृत्वा स्वाभाविक रूपमहतं तम्य चोपरि । निषौदति म भगवान्नज्रो राजमरालवत् ॥२८७॥ वज्ररूप जनो दृष्ट्वा जितामरकुमारकम् । शिरामि दुधुवे गौताभ्यास विरचयन्निव ॥२८॥ जचे च लोको वज्रस्य रूपं नमर्गिक ह्यदः । गुणानामाकृतेशाद्य मदृशो ऽभूत्समागमः ॥२६॥ मा भूवं प्रार्थनौयो ऽहं लोकस्थति हि शङ्कया। सामान्य बस्तनं रूपं नूनं शक्त्येष निर्मम ॥२८॥ राजापि व्याजहारेवं विस्मयम्भेरमानसः । यथेष्टरूपनिर्माणलब्धिर्वजमुनिः खलु ॥२६१॥ धनश्रेष्यपि तहखामिरूपं निरूपयन् । खां पुचौं वर्णयामाम साग्रहां तत्वयंवरे ॥२८॥ धनस्य हृदये खार्थप्रार्थनां कर्तमिच्छतः । न वज्रदेशनार्थो ऽस्वादत्युत्तान वोदकम् ॥ २८३॥ देशनान्ने ऽवद धनश्रेष्ठौ ताञ्जलिः । कृत्वा प्रसादं मत्युबौसिमासुबह मानद ॥२८४ ॥ क भवानमराकारः केयं मानुषकोटिका । ऊरोकुरु तथाप्येनां महत्सु न वृथार्थना ॥२८ ५॥ विवाहानन्तरं वज्र इस्तमोचनपणि । द्रव्यकोटौरसंख्यातास्तुभ्य दावे भवत्वदः ॥२८६॥