________________
वनस्वामिप्रभावः।
२६५
तन्मां वज्रकुमाराय संप्रदत्तान्यथा तु मे । मरणं शरण तात ग्रामिण रेखेव गौरियम् ॥ २७५॥ . श्राभिजात्यमग्वौं तनां विहायैवं ब्रवीमि यत् । तबेटं कारणं वो मत्पुण्यरचमागतः ॥२०६॥ एष प्रायेण न स्याम्नवद्यद्यैव हि गच्छति । किं ज्ञायते कदाप्येति भ्यो ऽप्युड्डौनपक्षिवत् ॥ २६॥ तम्मादन्नं विलम्बेन देहि वजाय तात माम् । चिरकोमारदीनां मां पश्यन्ति नहि दूयसे ॥२७८ ॥ एवं धनो ऽतिनिबन्धादुपवनं निनाय ताम् । मद्यः कृत्वा विवाहार्हसर्वालङ्कारभूषिताम् ॥२७६॥ पुया मममनवौच्च धनकोटौरनेकशः । प्रलोभनं वरचितुर्यथा स्वादिति जातधौः ॥२८॥ तदहााम्तने चाहि वजे कुर्वति देशनाम् । भकिमान्नागरलोकः परस्परमदो ऽवदत् ॥ २८१॥ अहो वचस्य मौखये यदीयां धर्मदेशनाम् । श्राकानन्दममानां मुक्त्यवस्येव जायते ॥२८२॥ औवज्रस्वामिनः मर्वगुणारत्नमहोदधेः । गुणानुरूपं चेट्रपं भवेच्येत तहि किम ॥२८३॥ वार्पिणा च नगरप्रवेशे रुपमात्मनः । शत्या मक्षिप्तमेवामौत्पुरचोभाभिशया ॥२८४ ॥ नदा च भगवान्बाम्तेषां भावं मनोगतम् । मलापं च ज्ञानवलेनाजामौदतिमायिना ॥२५॥